References

RRÅ, R.kh., 4, 48.2
  valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //Context
RRÅ, R.kh., 5, 9.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Context
RRÅ, R.kh., 8, 91.2
  āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā //Context
RRÅ, V.kh., 14, 82.1
  abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet /Context
RRÅ, V.kh., 14, 89.1
  vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet /Context
RRÅ, V.kh., 19, 133.2
  dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param //Context
RRÅ, V.kh., 19, 134.2
  dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param //Context
RRÅ, V.kh., 19, 135.2
  yasminkasminbhave dravye dhānye vā vṛddhikārakam //Context
RRÅ, V.kh., 20, 13.2
  utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet //Context
RRÅ, V.kh., 5, 37.1
  gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /Context
RRÅ, V.kh., 6, 67.2
  rasagandhaśilā bhāgānkramavṛddhyā vimardayet //Context