Fundstellen

RCint, 3, 193.2
  sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā //Kontext
RCint, 4, 30.1
  vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam /Kontext
RCint, 5, 23.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RCint, 6, 7.2
  viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate //Kontext
RCint, 6, 67.1
  yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ /Kontext
RCint, 6, 71.4
  kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ //Kontext
RCint, 7, 31.1
  ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /Kontext
RCint, 7, 69.3
  tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ //Kontext
RCint, 8, 4.1
  mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā /Kontext
RCint, 8, 39.2
  rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //Kontext
RCint, 8, 101.0
  raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā //Kontext
RCint, 8, 187.1
  ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam /Kontext
RCint, 8, 259.1
  vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam /Kontext