Fundstellen

ÅK, 1, 25, 95.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum //Kontext
ÅK, 2, 1, 196.1
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam /Kontext
BhPr, 1, 8, 9.1
  tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /Kontext
BhPr, 1, 8, 19.1
  kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /Kontext
BhPr, 2, 3, 2.1
  tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /Kontext
BhPr, 2, 3, 44.1
  kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /Kontext
RArṇ, 11, 207.2
  akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam //Kontext
RArṇ, 14, 125.1
  vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet /Kontext
RArṇ, 17, 161.1
  punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet /Kontext
RArṇ, 7, 118.2
  drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet //Kontext
RCint, 2, 7.0
  no previewKontext
RCūM, 11, 85.2
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //Kontext
RCūM, 4, 96.1
  kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /Kontext
RHT, 10, 5.1
  tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram /Kontext
RHT, 15, 8.2
  drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam //Kontext
RMañj, 4, 3.2
  ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham //Kontext
RPSudh, 2, 11.1
  baddhastu tena vidhinā kaṭhinatvaṃ prajāyate /Kontext
RPSudh, 2, 33.1
  kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ /Kontext
RPSudh, 2, 90.2
  kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā //Kontext
RPSudh, 6, 81.2
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //Kontext
RRÅ, R.kh., 3, 32.1
  kaṭhinena dhamettāvadyāvannāgo druto bhavet /Kontext
RRÅ, R.kh., 3, 32.2
  na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet //Kontext
RRÅ, V.kh., 13, 15.1
  kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā /Kontext
RRÅ, V.kh., 18, 172.3
  ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā //Kontext
RRÅ, V.kh., 18, 175.1
  kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /Kontext
RRÅ, V.kh., 19, 25.2
  chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ //Kontext
RRÅ, V.kh., 20, 111.1
  tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam /Kontext
RRÅ, V.kh., 8, 138.2
  kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat //Kontext
RRS, 3, 47.1
  pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam /Kontext
RRS, 8, 78.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /Kontext