Fundstellen

ŚdhSaṃh, 2, 11, 9.1
  śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ /Kontext
ŚdhSaṃh, 2, 11, 22.1
  dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ /Kontext
ŚdhSaṃh, 2, 11, 24.2
  puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate //Kontext
ŚdhSaṃh, 2, 11, 26.1
  tato mūṣāpuṭe dhṛtvā puṭedgajapuṭena ca /Kontext
ŚdhSaṃh, 2, 11, 40.1
  punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ /Kontext
ŚdhSaṃh, 2, 11, 43.1
  tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /Kontext
ŚdhSaṃh, 2, 11, 44.2
  mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam //Kontext
ŚdhSaṃh, 2, 11, 46.2
  mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet //Kontext
ŚdhSaṃh, 2, 11, 56.2
  kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet //Kontext
ŚdhSaṃh, 2, 11, 68.1
  triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ /Kontext
ŚdhSaṃh, 2, 11, 69.1
  marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /Kontext
ŚdhSaṃh, 2, 11, 87.2
  puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā //Kontext
ŚdhSaṃh, 2, 12, 62.1
  garte hastonmite dhṛtvā puṭedgajapuṭena ca /Kontext
ŚdhSaṃh, 2, 12, 92.1
  mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet /Kontext
ŚdhSaṃh, 2, 12, 93.1
  ghṛṣṭvā ca pūrvavatkhalve puṭedgajapuṭena ca /Kontext
ŚdhSaṃh, 2, 12, 102.2
  garte hastonmite dhṛtvā puṭedgajapuṭena ca //Kontext
ŚdhSaṃh, 2, 12, 110.2
  puṭedgajapuṭenaiva svāṅgaśītaṃ samuddharet //Kontext
ŚdhSaṃh, 2, 12, 178.1
  jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu /Kontext
ŚdhSaṃh, 2, 12, 249.2
  puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //Kontext