References

RMañj, 2, 9.2
  puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ //Context
RMañj, 2, 14.2
  puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt //Context
RMañj, 2, 54.2
  tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā //Context
RMañj, 3, 51.1
  trir gokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ /Context
RMañj, 3, 52.1
  rasaiḥ puṭettato dhenuḥ kṣārodakaṃ puṭaṃ muhuḥ /Context
RMañj, 3, 56.1
  śatadhā puṭitaṃ bhasma jāyate padmarāgavat /Context
RMañj, 3, 77.2
  trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //Context
RMañj, 3, 83.1
  śarāvasampuṭe kṛtvā puṭed gajapuṭena ca /Context
RMañj, 5, 13.2
  śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ //Context
RMañj, 5, 42.2
  puṭet punaḥ samuddhṛtya tenaiva parimardayet //Context
RMañj, 5, 48.1
  vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet /Context
RMañj, 5, 56.2
  kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet /Context
RMañj, 5, 56.3
  puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //Context
RMañj, 5, 60.2
  dhārayet kāṃsyapātreṇa dinaikena puṭatyalam //Context
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Context
RMañj, 6, 26.1
  puṭellokeśvaro nāma lokanātho'yamuttamaḥ /Context
RMañj, 6, 30.1
  śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike /Context
RMañj, 6, 69.2
  puṭet kumbhapramāṇena svāṅgaśītaṃ samuddharet //Context
RMañj, 6, 98.1
  saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu /Context
RMañj, 6, 149.2
  puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //Context
RMañj, 6, 179.2
  vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet //Context
RMañj, 6, 321.1
  gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu /Context