References

ÅK, 1, 25, 68.1
  kāravallījaṭācūrṇairdaśadhā puṭito hi saḥ /Context
ÅK, 2, 1, 60.1
  puṭetpātālayantreṇa sattvaṃ patati niścayam /Context
ÅK, 2, 1, 99.2
  tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet //Context
ÅK, 2, 1, 134.2
  yāvattatpuṭitaṃ kalkaṃ phalapūrāmlamarditam //Context
BhPr, 2, 3, 10.1
  śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ /Context
BhPr, 2, 3, 51.2
  puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate //Context
BhPr, 2, 3, 77.2
  tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /Context
BhPr, 2, 3, 92.2
  mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam //Context
BhPr, 2, 3, 94.2
  mardayetkanyakādravair yāmayugmaṃ tataḥ puṭet /Context
BhPr, 2, 3, 101.1
  ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ /Context
BhPr, 2, 3, 110.1
  kulatthasya kaṣāyeṇa ghṛṣṭvā talena vā puṭet /Context
BhPr, 2, 3, 113.1
  kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet /Context
RAdhy, 1, 113.1
  itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt /Context
RArṇ, 11, 23.2
  carejjaredvā puṭitaṃ yavaciñcārasena ca //Context
RArṇ, 11, 122.3
  puṭettu jāritastāvat yāvat kando na dahyate //Context
RArṇ, 11, 178.3
  kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet //Context
RArṇ, 12, 359.3
  meghanādarasopetaṃ mūkamūṣāgataṃ puṭet //Context
RArṇ, 14, 6.1
  naṣṭapiṣṭaṃ catuṣkaṃ tadandhayitvā puṭettataḥ /Context
RArṇ, 14, 39.2
  bhāvitaṃ puṭitaṃ ratnaiḥ pūrvavat saphalaṃ bhavet //Context
RArṇ, 14, 41.2
  puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet //Context
RArṇ, 14, 126.1
  kadācit puṭite tāre punarvaṅgaṃ pradāpayet /Context
RArṇ, 14, 140.1
  vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /Context
RArṇ, 14, 140.2
  tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet //Context
RArṇ, 14, 141.1
  tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu /Context
RArṇ, 14, 144.1
  tattulyaṃ mārayeddhema kāñcanārarase puṭet /Context
RArṇ, 15, 80.1
  taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate /Context
RArṇ, 15, 132.1
  viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet /Context
RArṇ, 17, 43.1
  pakvaṃ pañcamṛdā caiva puṭettārāvaśeṣitam /Context
RArṇ, 17, 90.1
  śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ /Context
RArṇ, 17, 123.1
  yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā /Context
RArṇ, 6, 17.1
  svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ /Context
RArṇ, 6, 60.1
  jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet /Context
RArṇ, 6, 93.2
  tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet //Context
RArṇ, 9, 3.2
  puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ //Context
RCint, 3, 55.2
  vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam //Context
RCint, 3, 120.2
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Context
RCint, 3, 147.1
  ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam /Context
RCint, 4, 26.1
  dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ /Context
RCint, 4, 26.2
  trirgokṣurakaṣāyeṇa triḥpuṭedvānarīrasaiḥ //Context
RCint, 4, 27.2
  rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ //Context
RCint, 6, 23.2
  svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate //Context
RCint, 6, 51.1
  nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /Context
RCint, 6, 51.2
  evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //Context
RCint, 6, 54.2
  puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet /Context
RCint, 6, 55.2
  matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //Context
RCint, 7, 57.1
  vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ /Context
RCint, 7, 78.3
  puṭetpātālayantreṇa sattvaṃ patati niścitam //Context
RCint, 7, 100.3
  tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ //Context
RCint, 7, 103.2
  tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam //Context
RCint, 7, 107.1
  śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca /Context
RCint, 8, 195.1
  madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /Context
RCūM, 10, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe /Context
RCūM, 10, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Context
RCūM, 10, 19.2
  ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu //Context
RCūM, 10, 25.1
  puṭedviṃśativārāṇi vārāhena puṭena hi /Context
RCūM, 10, 29.2
  puṭettacchatavārāṇi mriyate nātra saṃśayaḥ //Context
RCūM, 10, 31.1
  puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /Context
RCūM, 10, 33.1
  payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /Context
RCūM, 10, 35.1
  evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /Context
RCūM, 10, 104.2
  puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ //Context
RCūM, 12, 31.1
  puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Context
RCūM, 12, 33.2
  aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ //Context
RCūM, 12, 39.2
  kṛtakalkena saṃlipya puṭed viṃśativārakam //Context
RCūM, 13, 2.2
  puṭedvanagiriṇḍaiśca pañcavārāṇi yatnataḥ //Context
RCūM, 13, 3.1
  evaṃ śilālakābhyāṃ ca puṭennīlāñjanena ca /Context
RCūM, 13, 11.1
  puṭed viṃśativārāṇi vidrāvya paṭagālitam /Context
RCūM, 13, 31.2
  puṭedviṃśativārāṇi puṭaiḥ kukkuṭasaṃjñakaiḥ //Context
RCūM, 13, 32.2
  saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet //Context
RCūM, 13, 37.2
  tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu //Context
RCūM, 13, 44.2
  puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ //Context
RCūM, 13, 48.1
  mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim /Context
RCūM, 13, 54.2
  ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim //Context
RCūM, 13, 58.2
  puṭitvā daśavāraiśca jātaṃ bhasma palonmitam //Context
RCūM, 13, 60.1
  tāpyaṃ gandharvatailena puṭitaṃ daśavārakam /Context
RCūM, 14, 21.1
  puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate /Context
RCūM, 14, 36.1
  puṭed dvādaśavārāṇi bhasmībhavati rūpyakam /Context
RCūM, 14, 36.2
  mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ //Context
RCūM, 14, 55.2
  puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ //Context
RCūM, 14, 56.2
  puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate //Context
RCūM, 14, 101.1
  puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu /Context
RCūM, 14, 104.1
  taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /Context
RCūM, 14, 106.1
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Context
RCūM, 14, 112.2
  puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam //Context
RCūM, 14, 117.2
  viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate //Context
RCūM, 14, 156.2
  sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //Context
RCūM, 14, 167.1
  nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /Context
RCūM, 14, 182.2
  mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam //Context
RCūM, 16, 27.1
  viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ /Context
RCūM, 4, 70.1
  kāravallījaṭācūrṇairdaśadhā puṭito hi sa /Context
RHT, 10, 10.1
  lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā /Context
RHT, 14, 14.2
  sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva //Context
RHT, 18, 11.1
  ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam /Context
RHT, 18, 26.1
  ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat /Context
RHT, 18, 47.2
  sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā //Context
RHT, 18, 49.2
  puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām //Context
RHT, 18, 52.2
  liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam //Context
RHT, 18, 53.1
  liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena /Context
RHT, 18, 54.1
  nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /Context
RHT, 18, 54.2
  tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat //Context
RHT, 18, 56.2
  śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā //Context
RHT, 18, 63.2
  krāmaṇayogairliptvā puṭitā sā hemni nirdhmātā //Context
RHT, 3, 6.1
  yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam /Context
RHT, 5, 20.1
  abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam /Context
RHT, 5, 21.1
  vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /Context
RHT, 5, 47.1
  patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam /Context
RHT, 5, 48.1
  tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati /Context
RHT, 8, 16.1
  atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam /Context
RHT, 9, 15.1
  raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam /Context
RHT, 9, 15.2
  śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //Context
RKDh, 1, 1, 213.0
  lepitaṃ puṭitaṃ tābhirdivyaṃ bhavati kāñcanam //Context
RMañj, 2, 9.2
  puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ //Context
RMañj, 2, 14.2
  puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt //Context
RMañj, 2, 54.2
  tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā //Context
RMañj, 3, 51.1
  trir gokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ /Context
RMañj, 3, 52.1
  rasaiḥ puṭettato dhenuḥ kṣārodakaṃ puṭaṃ muhuḥ /Context
RMañj, 3, 56.1
  śatadhā puṭitaṃ bhasma jāyate padmarāgavat /Context
RMañj, 3, 77.2
  trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //Context
RMañj, 3, 83.1
  śarāvasampuṭe kṛtvā puṭed gajapuṭena ca /Context
RMañj, 5, 13.2
  śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ //Context
RMañj, 5, 42.2
  puṭet punaḥ samuddhṛtya tenaiva parimardayet //Context
RMañj, 5, 48.1
  vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet /Context
RMañj, 5, 56.2
  kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet /Context
RMañj, 5, 56.3
  puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //Context
RMañj, 5, 60.2
  dhārayet kāṃsyapātreṇa dinaikena puṭatyalam //Context
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Context
RMañj, 6, 26.1
  puṭellokeśvaro nāma lokanātho'yamuttamaḥ /Context
RMañj, 6, 30.1
  śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike /Context
RMañj, 6, 69.2
  puṭet kumbhapramāṇena svāṅgaśītaṃ samuddharet //Context
RMañj, 6, 98.1
  saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu /Context
RMañj, 6, 149.2
  puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //Context
RMañj, 6, 179.2
  vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet //Context
RMañj, 6, 321.1
  gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu /Context
RPSudh, 2, 15.1
  lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet /Context
RPSudh, 4, 19.1
  puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham /Context
RPSudh, 4, 69.2
  varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu //Context
RPSudh, 4, 72.1
  khalve vimardya nitarāṃ puṭedviṃśativārakam /Context
RPSudh, 4, 109.2
  rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ /Context
RPSudh, 4, 115.2
  gandhatālena puṭitaṃ mriyate vartalohakam //Context
RPSudh, 5, 18.1
  punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu /Context
RPSudh, 5, 24.1
  vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam /Context
RPSudh, 5, 33.2
  tato viṃśativārāṇi puṭecchūkarasaṃjñakaiḥ //Context
RPSudh, 5, 56.2
  saptavāreṇa puṭito rājāvartto mariṣyati //Context
RPSudh, 5, 62.2
  gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam //Context
RPSudh, 5, 94.2
  gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim /Context
RPSudh, 5, 94.3
  śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet //Context
RPSudh, 5, 111.2
  tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam //Context
RPSudh, 7, 28.2
  chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam //Context
RRÅ, R.kh., 6, 34.1
  jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet /Context
RRÅ, R.kh., 8, 61.2
  gandhena puṭitaṃ paścānmriyate nātra saṃśayaḥ //Context
RRÅ, R.kh., 9, 15.1
  piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /Context
RRÅ, R.kh., 9, 33.2
  dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam //Context
RRÅ, V.kh., 10, 32.1
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Context
RRÅ, V.kh., 12, 50.2
  tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet /Context
RRÅ, V.kh., 14, 90.1
  amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /Context
RRÅ, V.kh., 14, 98.1
  amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /Context
RRÅ, V.kh., 15, 69.2
  sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan //Context
RRÅ, V.kh., 15, 69.2
  sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan //Context
RRÅ, V.kh., 16, 30.1
  bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /Context
RRÅ, V.kh., 16, 31.2
  athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet //Context
RRÅ, V.kh., 16, 35.1
  caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet /Context
RRÅ, V.kh., 16, 49.2
  tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet //Context
RRÅ, V.kh., 16, 86.1
  tato nigalaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /Context
RRÅ, V.kh., 17, 27.2
  puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt //Context
RRÅ, V.kh., 18, 58.2
  ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet //Context
RRÅ, V.kh., 19, 111.1
  puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate /Context
RRÅ, V.kh., 2, 20.3
  hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat //Context
RRÅ, V.kh., 2, 34.2
  tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet //Context
RRÅ, V.kh., 20, 13.1
  ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu /Context
RRÅ, V.kh., 3, 113.2
  piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 3, 116.2
  palāśakadravairvātha yāmānte coddhṛtaṃ puṭet //Context
RRÅ, V.kh., 3, 120.1
  jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ /Context
RRÅ, V.kh., 3, 124.1
  ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet /Context
RRÅ, V.kh., 4, 43.1
  taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ /Context
RRÅ, V.kh., 4, 115.2
  ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //Context
RRÅ, V.kh., 5, 23.2
  yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet //Context
RRÅ, V.kh., 6, 4.1
  yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet /Context
RRÅ, V.kh., 6, 90.2
  kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt //Context
RRÅ, V.kh., 7, 107.2
  tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā //Context
RRÅ, V.kh., 7, 119.2
  dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //Context
RRÅ, V.kh., 8, 13.2
  pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet //Context
RRÅ, V.kh., 8, 53.2
  taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 9, 82.2
  devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet //Context
RRÅ, V.kh., 9, 95.2
  amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet //Context
RRS, 11, 51.2
  nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //Context
RRS, 11, 67.1
  puṭito yo raso yāti yogaṃ muktvā svabhāvatām /Context
RRS, 11, 77.2
  tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //Context
RRS, 2, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /Context
RRS, 2, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Context
RRS, 2, 19.2
  ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu //Context
RRS, 2, 22.2
  puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ /Context
RRS, 2, 23.2
  puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /Context
RRS, 2, 25.1
  payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /Context
RRS, 2, 39.2
  puṭedviṃśativāreṇa vārāheṇa puṭena hi //Context
RRS, 2, 113.2
  puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ //Context
RRS, 4, 37.1
  puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Context
RRS, 4, 39.1
  aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ /Context
RRS, 4, 44.2
  kṛtakalkena saṃlipya puṭedviṃśativārakam /Context
RRS, 5, 35.3
  puṭeddvādaśavārāṇi bhasmībhavati rūpyakam //Context
RRS, 5, 36.1
  mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ /Context
RRS, 5, 108.2
  puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu //Context
RRS, 5, 112.2
  taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam //Context
RRS, 5, 118.2
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Context
RRS, 5, 124.2
  puṭettriṃśativārāṇi nirutthaṃ bhasma jāyate //Context
RRS, 5, 128.2
  divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi /Context
RRS, 5, 161.2
  tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ //Context
RRS, 5, 185.2
  sarvamekatra saṃcūrṇya puṭettriphalavāriṇā //Context
RRS, 5, 198.1
  nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /Context
RRS, 5, 216.1
  mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam /Context
RSK, 1, 15.2
  puṭed bhūdharayantre ca yāvajjīryati gandhakam //Context
RSK, 2, 20.1
  gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet /Context
RSK, 2, 23.1
  tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā /Context
RSK, 2, 29.1
  puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet /Context
RSK, 2, 41.2
  ṣoḍaśāṅgulamāne hi nirvātagartake puṭet //Context
ŚdhSaṃh, 2, 11, 9.1
  śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ /Context
ŚdhSaṃh, 2, 11, 22.1
  dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ /Context
ŚdhSaṃh, 2, 11, 24.2
  puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate //Context
ŚdhSaṃh, 2, 11, 26.1
  tato mūṣāpuṭe dhṛtvā puṭedgajapuṭena ca /Context
ŚdhSaṃh, 2, 11, 40.1
  punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ /Context
ŚdhSaṃh, 2, 11, 43.1
  tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /Context
ŚdhSaṃh, 2, 11, 44.2
  mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam //Context
ŚdhSaṃh, 2, 11, 46.2
  mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet //Context
ŚdhSaṃh, 2, 11, 56.2
  kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet //Context
ŚdhSaṃh, 2, 11, 68.1
  triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ /Context
ŚdhSaṃh, 2, 11, 69.1
  marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /Context
ŚdhSaṃh, 2, 11, 87.2
  puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā //Context
ŚdhSaṃh, 2, 12, 62.1
  garte hastonmite dhṛtvā puṭedgajapuṭena ca /Context
ŚdhSaṃh, 2, 12, 92.1
  mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet /Context
ŚdhSaṃh, 2, 12, 93.1
  ghṛṣṭvā ca pūrvavatkhalve puṭedgajapuṭena ca /Context
ŚdhSaṃh, 2, 12, 102.2
  garte hastonmite dhṛtvā puṭedgajapuṭena ca //Context
ŚdhSaṃh, 2, 12, 110.2
  puṭedgajapuṭenaiva svāṅgaśītaṃ samuddharet //Context
ŚdhSaṃh, 2, 12, 178.1
  jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu /Context
ŚdhSaṃh, 2, 12, 249.2
  puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //Context