References

RCūM, 10, 100.1
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut /Context
RCūM, 11, 34.1
  śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /Context
RCūM, 11, 65.2
  netryaṃ hidhmāviṣacchardikaphapittāsrakopanut //Context
RCūM, 11, 66.1
  puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /Context
RCūM, 11, 86.0
  svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //Context
RCūM, 11, 104.2
  agnijāras tridoṣaghno dhanurvātādivātanut /Context
RCūM, 12, 10.1
  kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /Context
RCūM, 12, 13.2
  viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //Context
RCūM, 12, 16.1
  jvarachardiviṣaśvāsasannipātāgnimāndyanut /Context
RCūM, 12, 19.1
  puṣparāgaṃ viṣachardikaphavātāgnimāndyanut /Context
RCūM, 14, 23.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Context
RCūM, 14, 29.2
  tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //Context
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Context
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Context
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Context
RCūM, 14, 146.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Context
RCūM, 14, 164.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Context
RCūM, 14, 165.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Context