Fundstellen

RCūM, 11, 88.2
  gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //Kontext
RCūM, 14, 128.2
  nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam //Kontext
RCūM, 15, 29.1
  atha nandipradiṣṭena vidhānena prakāśyate /Kontext
RCūM, 15, 35.1
  atha śrīnandinā proktaprakāreṇa viśodhanam /Kontext
RCūM, 15, 66.2
  tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //Kontext
RCūM, 16, 64.3
  kurute nātra sandeho nandino vacanaṃ yataḥ //Kontext
RCūM, 5, 21.2
  ūrdhvapātanayantraṃ hi nandinā parikīrtitam //Kontext
RCūM, 5, 30.1
  pātenaiva mahāśuddhirnandinā parikīrtitā /Kontext
RCūM, 5, 56.2
  nābhiyantramidaṃ proktaṃ nandinā sarvavedinā //Kontext
RCūM, 5, 61.1
  nandī nāgārjunaścaiva brahmajyotirmunīśvaraḥ /Kontext
RCūM, 5, 77.1
  koṣṭhikāyantrametaddhi nandinā parikīrtitam /Kontext
RCūM, 5, 138.1
  dhmānasādhyapadārthānāṃ nandinā parikīrtitā /Kontext