Fundstellen

RRS, 3, 54.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Kontext
RRS, 3, 64.2
  vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ //Kontext
RRS, 3, 66.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca /Kontext
RRS, 3, 102.2
  viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //Kontext
RRS, 3, 118.2
  vraṇodāvartaśūlārtigulmaplīhagudārtinut //Kontext
RRS, 3, 129.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /Kontext
RRS, 4, 19.1
  pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam /Kontext