References

RArṇ, 17, 132.1
  sakṛt pītadaśāṃśena daśa pītaśatena ca /Context
RArṇ, 6, 121.2
  vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet //Context
RCint, 7, 110.0
  sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //Context
RCūM, 11, 80.1
  sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet /Context
RCūM, 14, 51.1
  dhmātvājāmūtramadhye tu sakṛdeva nimajjayet /Context
RKDh, 1, 1, 251.3
  nararaktena saṃyuktaṃ melayitvā sakṛt sakṛt //Context
RKDh, 1, 1, 251.3
  nararaktena saṃyuktaṃ melayitvā sakṛt sakṛt //Context
RMañj, 3, 85.0
  sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //Context
RMañj, 4, 31.2
  viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt /Context
RPSudh, 6, 80.3
  sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet //Context
RRS, 11, 135.0
  bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ //Context
RRS, 3, 55.0
  sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet //Context
RRS, 5, 22.2
  tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet //Context