References

ÅK, 2, 1, 6.1
  poddāraśṛṅgī sindūrastuvariśca rasāñjanam /Context
BhPr, 1, 8, 153.0
  saurāṣṭrī tuvarī kālī mṛttālakasurāṣṭraje //Context
KaiNigh, 2, 79.1
  āḍhakī tuvarī kāṃkṣī sujātā hemaśodhanī /Context
MPālNigh, 4, 46.2
  āḍakī tuvarā tvanyā mṛttikā suramṛttikā //Context
MPālNigh, 4, 47.2
  nihanti śvitravīsarpāṃstuvarī tadguṇā matā //Context
RArṇ, 11, 27.1
  kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ /Context
RājNigh, 13, 2.2
  tuvarī haritālaṃ ca gandhakaṃ ca śilājatu //Context
RājNigh, 13, 62.1
  tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā /Context
RājNigh, 13, 63.1
  tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī /Context
RCūM, 11, 1.1
  gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ /Context
RCūM, 11, 49.1
  saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā /Context
RCūM, 11, 53.1
  tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati /Context
RCūM, 11, 80.2
  tuvarīsattvavat sattvametasyāpi samāharet //Context
RPSudh, 1, 135.2
  indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā //Context
RPSudh, 6, 1.1
  tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā /Context
RPSudh, 6, 11.1
  saurāṣṭradeśe saṃjātā khanijā tuvarī matā /Context
RPSudh, 6, 15.1
  dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /Context
RRÅ, V.kh., 12, 47.2
  kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam //Context
RRÅ, V.kh., 5, 36.2
  iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā //Context
RRÅ, V.kh., 7, 81.2
  ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu //Context
RRS, 3, 56.0
  tuvarīsattvavatsattvametasyāpi samāharet //Context
RRS, 3, 62.1
  saurāṣṭrāśmani sambhūtā sā tuvarī matā /Context
RRS, 3, 67.0
  tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati //Context