RArṇ, 10, 27.1 |
jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet / | Kontext |
RArṇ, 10, 27.1 |
jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet / | Kontext |
RArṇ, 11, 23.2 |
carejjaredvā puṭitaṃ yavaciñcārasena ca // | Kontext |
RArṇ, 11, 54.2 |
ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam // | Kontext |
RArṇ, 11, 57.2 |
nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Kontext |
RArṇ, 11, 58.2 |
nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Kontext |
RArṇ, 11, 65.2 |
sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ // | Kontext |
RArṇ, 11, 66.2 |
vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet // | Kontext |
RArṇ, 11, 68.2 |
jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Kontext |
RArṇ, 11, 68.2 |
jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Kontext |
RArṇ, 11, 70.2 |
samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // | Kontext |
RArṇ, 11, 72.1 |
jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ / | Kontext |
RArṇ, 11, 73.2 |
jīrṇena nāśamāyānti nātra kāryā vicāraṇā // | Kontext |
RArṇ, 11, 74.1 |
rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye / | Kontext |
RArṇ, 11, 76.2 |
agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // | Kontext |
RArṇ, 11, 77.1 |
samajīrṇo bhaved bālo yauvanasthaścaturguṇam / | Kontext |
RArṇ, 11, 77.2 |
vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak // | Kontext |
RArṇ, 11, 93.2 |
gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ / | Kontext |
RArṇ, 11, 93.3 |
hemni jīrṇe tato'rdhena mṛtalohena rañjayet // | Kontext |
RArṇ, 11, 95.1 |
sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam / | Kontext |
RArṇ, 11, 102.2 |
rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // | Kontext |
RArṇ, 11, 119.2 |
tṛtīye divase sūto jarate grasate tataḥ // | Kontext |
RArṇ, 11, 120.1 |
samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ / | Kontext |
RArṇ, 11, 120.2 |
paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati / | Kontext |
RArṇ, 11, 124.1 |
evaṃ caturguṇe jīrṇe sūtako balavān bhavet / | Kontext |
RArṇ, 11, 132.2 |
muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // | Kontext |
RArṇ, 11, 137.1 |
bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate / | Kontext |
RArṇ, 11, 141.1 |
anena kramayogena yadi jīrṇā triśṛṅkhalā / | Kontext |
RArṇ, 11, 145.1 |
samajīrṇena vajreṇa hemnā ca sahitena ca / | Kontext |
RArṇ, 11, 148.1 |
kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet / | Kontext |
RArṇ, 11, 150.1 |
carate jarate sūta āyurdravyapradāyakaḥ / | Kontext |
RArṇ, 11, 151.2 |
iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam // | Kontext |
RArṇ, 11, 155.1 |
same tu pannage jīrṇe daśavedhī bhavedrasaḥ / | Kontext |
RArṇ, 11, 179.1 |
bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ / | Kontext |
RArṇ, 11, 195.2 |
tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam // | Kontext |
RArṇ, 12, 7.1 |
māsamātreṇa deveśi jīryate tat samaṃ same / | Kontext |
RArṇ, 12, 7.2 |
samajīrṇe rase devi śatavedhī bhavedrasaḥ // | Kontext |
RArṇ, 12, 9.2 |
gandhake samajīrṇe 'smin śatavedhī raso bhavet // | Kontext |
RArṇ, 12, 38.1 |
narasārarasenaiva jīrṇe ṣaḍguṇapannage / | Kontext |
RArṇ, 12, 40.1 |
narasārarasenaiva jīrṇe ṣaḍguṇapannage / | Kontext |
RArṇ, 12, 42.1 |
jīryate gaganaṃ devi nirmukhaṃ ca varānane / | Kontext |
RArṇ, 12, 62.2 |
same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // | Kontext |
RArṇ, 12, 63.2 |
kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // | Kontext |
RArṇ, 12, 64.0 |
dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // | Kontext |
RArṇ, 12, 69.2 |
same tu kanake jīrṇe daśakoṭīstu vedhayet // | Kontext |
RArṇ, 12, 311.3 |
kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // | Kontext |
RArṇ, 12, 316.1 |
kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam / | Kontext |
RArṇ, 12, 339.2 |
triguṇe gandhake jīrṇe tena hema tu kārayet // | Kontext |
RArṇ, 12, 341.1 |
tena sūtakajīrṇena vajraratnaṃ tu jārayet / | Kontext |
RArṇ, 12, 364.2 |
ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca // | Kontext |
RArṇ, 13, 3.1 |
abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet / | Kontext |
RArṇ, 13, 3.2 |
baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet // | Kontext |
RArṇ, 13, 3.2 |
baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet // | Kontext |
RArṇ, 13, 25.3 |
jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ // | Kontext |
RArṇ, 13, 25.3 |
jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ // | Kontext |
RArṇ, 14, 70.1 |
ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet / | Kontext |
RArṇ, 16, 15.2 |
prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt // | Kontext |
RArṇ, 16, 28.0 |
evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam // | Kontext |
RArṇ, 8, 45.2 |
kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // | Kontext |