RRÅ, R.kh., 3, 5.2 |
svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam // | Kontext |
RRÅ, R.kh., 4, 4.1 |
jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam / | Kontext |
RRÅ, R.kh., 4, 4.2 |
ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet // | Kontext |
RRÅ, R.kh., 4, 29.2 |
sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // | Kontext |
RRÅ, R.kh., 4, 38.1 |
puṭayedbhūdhare tāvadyāvajjīryati gandhakam / | Kontext |
RRÅ, R.kh., 4, 43.1 |
drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / | Kontext |
RRÅ, R.kh., 4, 43.2 |
jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet // | Kontext |
RRÅ, R.kh., 4, 44.1 |
yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ / | Kontext |
RRÅ, R.kh., 6, 42.1 |
drave jīrṇe samādāya sarvaṃ rogeṣu yojayet / | Kontext |
RRÅ, R.kh., 9, 55.2 |
mṛdvagninā pacettāvad yāvajjīryati gandhakam // | Kontext |
RRÅ, R.kh., 9, 59.0 |
jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet // | Kontext |
RRÅ, V.kh., 10, 58.0 |
tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ // | Kontext |
RRÅ, V.kh., 12, 5.1 |
jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet / | Kontext |
RRÅ, V.kh., 12, 5.2 |
evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase // | Kontext |
RRÅ, V.kh., 12, 9.1 |
pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext |
RRÅ, V.kh., 12, 15.1 |
jārayetkacchape yaṃtre jīrṇe bīje tu sārayet / | Kontext |
RRÅ, V.kh., 12, 58.2 |
siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam // | Kontext |
RRÅ, V.kh., 12, 60.2 |
jīrṇe śataguṇe samyak sahasrāṃśena vidhyati // | Kontext |
RRÅ, V.kh., 12, 61.1 |
sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ / | Kontext |
RRÅ, V.kh., 12, 61.2 |
tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Kontext |
RRÅ, V.kh., 12, 65.2 |
evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet // | Kontext |
RRÅ, V.kh., 12, 66.1 |
sahasraguṇite jīrṇe pūrvavatsāraṇātrayam / | Kontext |
RRÅ, V.kh., 12, 68.2 |
yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet // | Kontext |
RRÅ, V.kh., 14, 10.2 |
dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ // | Kontext |
RRÅ, V.kh., 14, 12.3 |
jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ // | Kontext |
RRÅ, V.kh., 14, 12.3 |
jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ // | Kontext |
RRÅ, V.kh., 14, 14.1 |
ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam / | Kontext |
RRÅ, V.kh., 14, 16.2 |
jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam // | Kontext |
RRÅ, V.kh., 14, 16.2 |
jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam // | Kontext |
RRÅ, V.kh., 14, 26.2 |
kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā // | Kontext |
RRÅ, V.kh., 14, 32.1 |
jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet / | Kontext |
RRÅ, V.kh., 15, 4.2 |
jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ / | Kontext |
RRÅ, V.kh., 15, 51.2 |
jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet // | Kontext |
RRÅ, V.kh., 15, 63.3 |
jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate // | Kontext |
RRÅ, V.kh., 15, 76.2 |
jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai // | Kontext |
RRÅ, V.kh., 15, 76.2 |
jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai // | Kontext |
RRÅ, V.kh., 15, 82.1 |
pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext |
RRÅ, V.kh., 15, 90.1 |
tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat / | Kontext |
RRÅ, V.kh., 15, 120.1 |
jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ / | Kontext |
RRÅ, V.kh., 15, 128.2 |
jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext |
RRÅ, V.kh., 16, 22.2 |
ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // | Kontext |
RRÅ, V.kh., 16, 105.2 |
vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam // | Kontext |
RRÅ, V.kh., 16, 107.1 |
jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet / | Kontext |
RRÅ, V.kh., 16, 108.2 |
pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā // | Kontext |
RRÅ, V.kh., 16, 109.1 |
biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet / | Kontext |
RRÅ, V.kh., 16, 116.2 |
ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // | Kontext |
RRÅ, V.kh., 16, 117.2 |
jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ // | Kontext |
RRÅ, V.kh., 16, 118.1 |
sahasraguṇite jīrṇe sahasrāṃśena vedhayet / | Kontext |
RRÅ, V.kh., 16, 118.2 |
lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ // | Kontext |
RRÅ, V.kh., 16, 119.1 |
jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram / | Kontext |
RRÅ, V.kh., 18, 75.1 |
samyak pañcaguṇe jīrṇe daśalakṣāṇi vidhyati / | Kontext |
RRÅ, V.kh., 18, 75.2 |
evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Kontext |
RRÅ, V.kh., 18, 108.2 |
grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam // | Kontext |
RRÅ, V.kh., 18, 109.2 |
yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati // | Kontext |
RRÅ, V.kh., 18, 111.2 |
trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ // | Kontext |
RRÅ, V.kh., 18, 112.1 |
caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ / | Kontext |
RRÅ, V.kh., 18, 112.2 |
tripañcaguṇite jīrṇe saśailavanakānanām // | Kontext |
RRÅ, V.kh., 18, 113.2 |
evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet // | Kontext |
RRÅ, V.kh., 18, 156.1 |
tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet / | Kontext |
RRÅ, V.kh., 18, 158.2 |
evaṃ caturguṇe jīrṇe pakvabīje tu pārade / | Kontext |
RRÅ, V.kh., 18, 165.1 |
kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet / | Kontext |
RRÅ, V.kh., 18, 165.3 |
pūrvavatkramayogena jīrṇe vajre samuddharet / | Kontext |
RRÅ, V.kh., 20, 104.1 |
jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet / | Kontext |
RRÅ, V.kh., 20, 130.2 |
samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet // | Kontext |
RRÅ, V.kh., 4, 6.2 |
bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // | Kontext |
RRÅ, V.kh., 4, 7.1 |
ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet / | Kontext |
RRÅ, V.kh., 4, 7.2 |
punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ // | Kontext |
RRÅ, V.kh., 4, 8.2 |
evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām // | Kontext |
RRÅ, V.kh., 4, 19.1 |
pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā / | Kontext |
RRÅ, V.kh., 4, 21.1 |
markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ / | Kontext |
RRÅ, V.kh., 4, 28.1 |
karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi / | Kontext |
RRÅ, V.kh., 4, 37.1 |
jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat / | Kontext |
RRÅ, V.kh., 4, 37.1 |
jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat / | Kontext |
RRÅ, V.kh., 4, 37.2 |
evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet // | Kontext |
RRÅ, V.kh., 4, 37.2 |
evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet // | Kontext |
RRÅ, V.kh., 5, 33.2 |
jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet // | Kontext |
RRÅ, V.kh., 5, 33.2 |
jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet // | Kontext |
RRÅ, V.kh., 7, 73.3 |
vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet / | Kontext |
RRÅ, V.kh., 7, 127.1 |
baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / | Kontext |
RRÅ, V.kh., 8, 31.1 |
agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet / | Kontext |
RRÅ, V.kh., 8, 31.1 |
agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet / | Kontext |
RRÅ, V.kh., 8, 64.1 |
triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade / | Kontext |
RRÅ, V.kh., 8, 91.1 |
śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet / | Kontext |
RRÅ, V.kh., 8, 122.2 |
cālayellohapātre tu tailaṃ yāvattu jīryate // | Kontext |
RRÅ, V.kh., 9, 23.2 |
yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet // | Kontext |
RRÅ, V.kh., 9, 27.1 |
stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ / | Kontext |
RRÅ, V.kh., 9, 48.2 |
abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ // | Kontext |
RRÅ, V.kh., 9, 48.2 |
abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ // | Kontext |
RRÅ, V.kh., 9, 67.2 |
ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam // | Kontext |
RRÅ, V.kh., 9, 118.2 |
vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret // | Kontext |