References

RRÅ, R.kh., 3, 5.2
  svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam //Context
RRÅ, R.kh., 4, 4.1
  jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam /Context
RRÅ, R.kh., 4, 4.2
  ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //Context
RRÅ, R.kh., 4, 29.2
  sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //Context
RRÅ, R.kh., 4, 38.1
  puṭayedbhūdhare tāvadyāvajjīryati gandhakam /Context
RRÅ, R.kh., 4, 43.1
  drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ /Context
RRÅ, R.kh., 4, 43.2
  jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet //Context
RRÅ, R.kh., 4, 44.1
  yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ /Context
RRÅ, R.kh., 6, 42.1
  drave jīrṇe samādāya sarvaṃ rogeṣu yojayet /Context
RRÅ, R.kh., 9, 55.2
  mṛdvagninā pacettāvad yāvajjīryati gandhakam //Context
RRÅ, R.kh., 9, 59.0
  jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet //Context
RRÅ, V.kh., 10, 58.0
  tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ //Context
RRÅ, V.kh., 12, 5.1
  jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet /Context
RRÅ, V.kh., 12, 5.2
  evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase //Context
RRÅ, V.kh., 12, 9.1
  pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /Context
RRÅ, V.kh., 12, 15.1
  jārayetkacchape yaṃtre jīrṇe bīje tu sārayet /Context
RRÅ, V.kh., 12, 58.2
  siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam //Context
RRÅ, V.kh., 12, 60.2
  jīrṇe śataguṇe samyak sahasrāṃśena vidhyati //Context
RRÅ, V.kh., 12, 61.1
  sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ /Context
RRÅ, V.kh., 12, 61.2
  tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ //Context
RRÅ, V.kh., 12, 65.2
  evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet //Context
RRÅ, V.kh., 12, 66.1
  sahasraguṇite jīrṇe pūrvavatsāraṇātrayam /Context
RRÅ, V.kh., 12, 68.2
  yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet //Context
RRÅ, V.kh., 14, 10.2
  dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ //Context
RRÅ, V.kh., 14, 12.3
  jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //Context
RRÅ, V.kh., 14, 12.3
  jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //Context
RRÅ, V.kh., 14, 14.1
  ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam /Context
RRÅ, V.kh., 14, 16.2
  jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam //Context
RRÅ, V.kh., 14, 16.2
  jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam //Context
RRÅ, V.kh., 14, 26.2
  kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā //Context
RRÅ, V.kh., 14, 32.1
  jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet /Context
RRÅ, V.kh., 15, 4.2
  jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /Context
RRÅ, V.kh., 15, 51.2
  jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet //Context
RRÅ, V.kh., 15, 63.3
  jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate //Context
RRÅ, V.kh., 15, 76.2
  jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai //Context
RRÅ, V.kh., 15, 76.2
  jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai //Context
RRÅ, V.kh., 15, 82.1
  pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /Context
RRÅ, V.kh., 15, 90.1
  tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat /Context
RRÅ, V.kh., 15, 120.1
  jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ /Context
RRÅ, V.kh., 15, 128.2
  jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //Context
RRÅ, V.kh., 16, 22.2
  ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat //Context
RRÅ, V.kh., 16, 105.2
  vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam //Context
RRÅ, V.kh., 16, 107.1
  jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet /Context
RRÅ, V.kh., 16, 108.2
  pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā //Context
RRÅ, V.kh., 16, 109.1
  biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet /Context
RRÅ, V.kh., 16, 116.2
  ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet //Context
RRÅ, V.kh., 16, 117.2
  jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ //Context
RRÅ, V.kh., 16, 118.1
  sahasraguṇite jīrṇe sahasrāṃśena vedhayet /Context
RRÅ, V.kh., 16, 118.2
  lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ //Context
RRÅ, V.kh., 16, 119.1
  jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram /Context
RRÅ, V.kh., 18, 75.1
  samyak pañcaguṇe jīrṇe daśalakṣāṇi vidhyati /Context
RRÅ, V.kh., 18, 75.2
  evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ //Context
RRÅ, V.kh., 18, 108.2
  grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam //Context
RRÅ, V.kh., 18, 109.2
  yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati //Context
RRÅ, V.kh., 18, 111.2
  trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ //Context
RRÅ, V.kh., 18, 112.1
  caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ /Context
RRÅ, V.kh., 18, 112.2
  tripañcaguṇite jīrṇe saśailavanakānanām //Context
RRÅ, V.kh., 18, 113.2
  evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet //Context
RRÅ, V.kh., 18, 156.1
  tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /Context
RRÅ, V.kh., 18, 158.2
  evaṃ caturguṇe jīrṇe pakvabīje tu pārade /Context
RRÅ, V.kh., 18, 165.1
  kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /Context
RRÅ, V.kh., 18, 165.3
  pūrvavatkramayogena jīrṇe vajre samuddharet /Context
RRÅ, V.kh., 20, 104.1
  jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet /Context
RRÅ, V.kh., 20, 130.2
  samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet //Context
RRÅ, V.kh., 4, 6.2
  bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet //Context
RRÅ, V.kh., 4, 7.1
  ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet /Context
RRÅ, V.kh., 4, 7.2
  punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ //Context
RRÅ, V.kh., 4, 8.2
  evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām //Context
RRÅ, V.kh., 4, 19.1
  pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā /Context
RRÅ, V.kh., 4, 21.1
  markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ /Context
RRÅ, V.kh., 4, 28.1
  karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi /Context
RRÅ, V.kh., 4, 37.1
  jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat /Context
RRÅ, V.kh., 4, 37.1
  jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat /Context
RRÅ, V.kh., 4, 37.2
  evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet //Context
RRÅ, V.kh., 4, 37.2
  evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet //Context
RRÅ, V.kh., 5, 33.2
  jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet //Context
RRÅ, V.kh., 5, 33.2
  jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet //Context
RRÅ, V.kh., 7, 73.3
  vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet /Context
RRÅ, V.kh., 7, 127.1
  baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ /Context
RRÅ, V.kh., 8, 31.1
  agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet /Context
RRÅ, V.kh., 8, 31.1
  agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet /Context
RRÅ, V.kh., 8, 64.1
  triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /Context
RRÅ, V.kh., 8, 91.1
  śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet /Context
RRÅ, V.kh., 8, 122.2
  cālayellohapātre tu tailaṃ yāvattu jīryate //Context
RRÅ, V.kh., 9, 23.2
  yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet //Context
RRÅ, V.kh., 9, 27.1
  stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ /Context
RRÅ, V.kh., 9, 48.2
  abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ //Context
RRÅ, V.kh., 9, 48.2
  abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ //Context
RRÅ, V.kh., 9, 67.2
  ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam //Context
RRÅ, V.kh., 9, 118.2
  vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret //Context