RRS, 11, 32.1 |
jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / | Kontext |
RRS, 11, 32.1 |
jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / | Kontext |
RRS, 11, 76.1 |
jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ / | Kontext |
RRS, 11, 77.1 |
rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Kontext |
RRS, 11, 81.1 |
samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / | Kontext |
RRS, 11, 82.1 |
harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / | Kontext |
RRS, 11, 84.1 |
yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Kontext |
RRS, 11, 125.1 |
gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / | Kontext |
RRS, 3, 151.0 |
etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext |
RRS, 5, 151.2 |
lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam / | Kontext |
RRS, 9, 12.1 |
svedanato mardanataḥ kacchapayantrasthito raso jarati / | Kontext |
RRS, 9, 64.3 |
anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // | Kontext |