RCūM, 11, 109.2 |
etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext |
RCūM, 15, 38.1 |
jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu / | Kontext |
RCūM, 15, 38.1 |
jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu / | Kontext |
RCūM, 16, 6.1 |
jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ / | Kontext |
RCūM, 16, 35.1 |
yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Kontext |
RCūM, 16, 41.1 |
dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Kontext |
RCūM, 16, 56.2 |
ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // | Kontext |
RCūM, 16, 66.2 |
jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ // | Kontext |
RCūM, 16, 75.2 |
jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // | Kontext |
RCūM, 16, 76.1 |
samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / | Kontext |
RCūM, 16, 76.2 |
yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // | Kontext |
RCūM, 16, 82.1 |
dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / | Kontext |
RCūM, 16, 83.1 |
dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe / | Kontext |
RCūM, 16, 83.2 |
jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // | Kontext |
RCūM, 16, 84.1 |
jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ / | Kontext |
RCūM, 16, 92.3 |
kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // | Kontext |
RCūM, 16, 95.1 |
śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ / | Kontext |
RCūM, 4, 71.2 |
jīrṇagrāso raso hyeṣa dehalohakaro bhavet / | Kontext |
RCūM, 5, 57.1 |
anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ / | Kontext |
RCūM, 5, 72.2 |
jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ // | Kontext |