RAdhy, 1, 110.2 |
vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati // | Kontext |
RAdhy, 1, 128.1 |
jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ / | Kontext |
RAdhy, 1, 129.2 |
agnau hi vyomajīrṇasya lakṣaṇam // | Kontext |
RAdhy, 1, 132.1 |
evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ / | Kontext |
RAdhy, 1, 133.1 |
evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ / | Kontext |
RAdhy, 1, 133.3 |
abhrake dviguṇe jīrṇe dhūmavyājena gacchati // | Kontext |
RAdhy, 1, 134.1 |
jīrṇe caturguṇe tasmin gatiśaktirvihanyate / | Kontext |
RAdhy, 1, 135.1 |
jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ / | Kontext |
RAdhy, 1, 136.1 |
tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ / | Kontext |
RAdhy, 1, 149.2 |
catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ // | Kontext |
RAdhy, 1, 149.2 |
catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ // | Kontext |
RAdhy, 1, 150.1 |
sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ / | Kontext |
RAdhy, 1, 150.2 |
pāśito rāgasahano jāto rāgaśca jīryati // | Kontext |
RAdhy, 1, 151.1 |
lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet / | Kontext |
RAdhy, 1, 153.1 |
ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet / | Kontext |
RAdhy, 1, 156.1 |
jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam / | Kontext |
RAdhy, 1, 157.1 |
jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare / | Kontext |
RAdhy, 1, 159.2 |
pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ // | Kontext |
RAdhy, 1, 160.1 |
bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / | Kontext |
RAdhy, 1, 163.1 |
prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / | Kontext |
RAdhy, 1, 165.1 |
jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ / | Kontext |
RAdhy, 1, 165.1 |
jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ / | Kontext |
RAdhy, 1, 166.1 |
jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ / | Kontext |
RAdhy, 1, 167.1 |
sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade / | Kontext |
RAdhy, 1, 168.2 |
jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt // | Kontext |
RAdhy, 1, 168.2 |
jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt // | Kontext |
RAdhy, 1, 169.1 |
jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ / | Kontext |
RAdhy, 1, 169.2 |
jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // | Kontext |
RAdhy, 1, 172.1 |
jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ / | Kontext |
RAdhy, 1, 172.2 |
hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ // | Kontext |
RAdhy, 1, 174.2 |
kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // | Kontext |
RAdhy, 1, 175.1 |
sphāṭikāntāni ratnāni jīryante cātivegataḥ / | Kontext |
RAdhy, 1, 175.2 |
tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ // | Kontext |
RAdhy, 1, 180.1 |
svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam / | Kontext |
RAdhy, 1, 192.2 |
sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ // | Kontext |
RAdhy, 1, 195.2 |
saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ // | Kontext |
RAdhy, 1, 197.2 |
kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // | Kontext |
RAdhy, 1, 237.2 |
ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe // | Kontext |
RAdhy, 1, 344.2 |
hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ // | Kontext |
RAdhy, 1, 348.2 |
ekāṅgulāni saṃlipya jīrṇahemākhyarājinā // | Kontext |
RAdhy, 1, 353.2 |
yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam // | Kontext |
RAdhy, 1, 428.2 |
vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati // | Kontext |
RAdhy, 1, 452.1 |
jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ / | Kontext |