References

RArṇ, 11, 68.2
  jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ //Context
RArṇ, 11, 95.2
  baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ //Context
RArṇ, 11, 102.2
  rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //Context
RArṇ, 11, 134.2
  rase kalpenmahārāgān hīnarāgān parityajet //Context
RArṇ, 11, 134.2
  rase kalpenmahārāgān hīnarāgān parityajet //Context
RArṇ, 11, 137.1
  bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate /Context
RArṇ, 7, 154.1
  rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet /Context
RArṇ, 8, 1.3
  rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho //Context
RArṇ, 8, 2.2
  mahāraseṣu dviguṇastāmrarāgaḥ sureśvari /Context
RArṇ, 8, 5.1
  aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake /Context
RArṇ, 8, 7.1
  dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ /Context
RArṇ, 8, 7.2
  śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ //Context
RArṇ, 8, 8.1
  rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ /Context
RArṇ, 8, 8.2
  raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa //Context
RArṇ, 8, 9.1
  rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ /Context
RArṇ, 8, 9.2
  mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ //Context
RArṇ, 8, 10.1
  māṇikye tu sureśāni rāgā lakṣatrayodaśa /Context
RArṇ, 8, 11.2
  navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ //Context
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Context
RArṇ, 8, 13.2
  pādonalakṣarāgāstu proktā marakate priye //Context
RArṇ, 8, 14.1
  rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu /Context
RArṇ, 8, 15.2
  śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet /Context