Fundstellen

ÅK, 1, 25, 12.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
ÅK, 1, 25, 104.1
  pītādirāgajananaṃ rañjanaṃ samudīritam /Kontext
ÅK, 1, 26, 220.2
  puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam //Kontext
ÅK, 2, 1, 269.2
  citrabhūś cīnakāraśca mañjiṣṭhārāgadāyinī //Kontext
ÅK, 2, 1, 270.2
  karpūrākhyaśilādhātur mañjiṣṭhārāgarañjakaḥ //Kontext
RAdhy, 1, 150.2
  pāśito rāgasahano jāto rāgaśca jīryati //Kontext
RAdhy, 1, 150.2
  pāśito rāgasahano jāto rāgaśca jīryati //Kontext
RAdhy, 1, 160.1
  bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake /Kontext
RArṇ, 11, 68.2
  jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ //Kontext
RArṇ, 11, 95.2
  baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ //Kontext
RArṇ, 11, 102.2
  rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //Kontext
RArṇ, 11, 134.2
  rase kalpenmahārāgān hīnarāgān parityajet //Kontext
RArṇ, 11, 134.2
  rase kalpenmahārāgān hīnarāgān parityajet //Kontext
RArṇ, 11, 137.1
  bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate /Kontext
RArṇ, 7, 154.1
  rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet /Kontext
RArṇ, 8, 1.3
  rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho //Kontext
RArṇ, 8, 2.2
  mahāraseṣu dviguṇastāmrarāgaḥ sureśvari /Kontext
RArṇ, 8, 5.1
  aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake /Kontext
RArṇ, 8, 7.1
  dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ /Kontext
RArṇ, 8, 7.2
  śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ //Kontext
RArṇ, 8, 8.1
  rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ /Kontext
RArṇ, 8, 8.2
  raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa //Kontext
RArṇ, 8, 9.1
  rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ /Kontext
RArṇ, 8, 9.2
  mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ //Kontext
RArṇ, 8, 10.1
  māṇikye tu sureśāni rāgā lakṣatrayodaśa /Kontext
RArṇ, 8, 11.2
  navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ //Kontext
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Kontext
RArṇ, 8, 13.2
  pādonalakṣarāgāstu proktā marakate priye //Kontext
RArṇ, 8, 14.1
  rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu /Kontext
RArṇ, 8, 15.2
  śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet /Kontext
RājNigh, 13, 149.2
  rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān //Kontext
RājNigh, 13, 150.2
  tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //Kontext
RājNigh, 13, 172.1
  ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam /Kontext
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Kontext
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Kontext
RCint, 3, 138.2
  kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ /Kontext
RCint, 3, 138.3
  rāgasnehabalāni tu kamale nityaṃ praśaṃsanti //Kontext
RCint, 3, 139.1
  balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /Kontext
RCint, 3, 140.2
  hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena //Kontext
RCint, 8, 21.2
  pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ //Kontext
RCūM, 11, 49.2
  vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //Kontext
RCūM, 12, 48.1
  gomedaḥsamarāgatvād gomedaṃ ratnamucyate /Kontext
RCūM, 14, 9.2
  yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //Kontext
RCūM, 14, 37.2
  rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /Kontext
RCūM, 15, 28.2
  mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam //Kontext
RCūM, 15, 38.2
  etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ //Kontext
RCūM, 16, 28.2
  nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ //Kontext
RCūM, 4, 14.3
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
RCūM, 4, 104.2
  pītādirāgajananaṃ rañjanaṃ parikīrtitam //Kontext
RCūM, 5, 146.1
  puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam /Kontext
RCūM, 9, 27.2
  bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu //Kontext
RHT, 11, 7.1
  nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti /Kontext
RHT, 2, 2.1
  garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva /Kontext
RHT, 3, 3.1
  kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt /Kontext
RHT, 3, 20.1
  rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ /Kontext
RHT, 8, 2.1
  kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu /Kontext
RHT, 8, 3.1
  atha varṇaṃ na jahāti yadā sa rajyate rāgaiḥ /Kontext
RHT, 8, 4.1
  balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /Kontext
RHT, 8, 5.2
  hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena //Kontext
RHT, 8, 8.1
  kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ /Kontext
RHT, 8, 8.2
  rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ //Kontext
RHT, 8, 9.2
  viḍayogena tu jīrṇo rasarājo rāgamupayāti //Kontext
RHT, 8, 14.1
  bāhyo gandhakarāgo vilulitarāge manaḥśilātāle /Kontext
RHT, 8, 14.1
  bāhyo gandhakarāgo vilulitarāge manaḥśilātāle /Kontext
RHT, 9, 11.1
  sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam /Kontext
RPSudh, 1, 152.1
  gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam /Kontext
RPSudh, 1, 153.2
  iṣṭikāyantrayogena gandharāgeṇa rañjayet //Kontext
RPSudh, 1, 154.1
  rasakasya ca rāgeṇa tulāyantrasya yogataḥ /Kontext
RPSudh, 6, 63.2
  kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //Kontext
RPSudh, 7, 45.1
  gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate /Kontext
RRÅ, V.kh., 10, 90.2
  rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //Kontext
RRÅ, V.kh., 14, 17.1
  rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat /Kontext
RRÅ, V.kh., 14, 45.2
  rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam //Kontext
RRÅ, V.kh., 20, 134.2
  rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam //Kontext
RRÅ, V.kh., 20, 138.2
  rañjito gandharāgeṇa samahemnā ca sārayet /Kontext
RRS, 10, 92.2
  bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu //Kontext
RRS, 11, 33.1
  gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ /Kontext
RRS, 3, 62.2
  vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //Kontext
RRS, 4, 53.0
  gomedaḥsamarāgatvādgomedaṃ ratnamucyate //Kontext
RRS, 8, 15.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
RRS, 8, 87.2
  pītādirāgajananaṃ rañjanaṃ parikīrtitam //Kontext