References

RRS, 11, 91.1
  pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam /Context
RRS, 2, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Context
RRS, 2, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Context
RRS, 2, 20.1
  evaṃ vāsārasenāpi taṇḍulīyarasena ca /Context
RRS, 2, 20.3
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet //Context
RRS, 2, 42.1
  evaṃ cecchatavārāṇi puṭapākena sādhitam /Context
RRS, 2, 49.2
  evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /Context
RRS, 2, 80.3
  evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api //Context
RRS, 2, 153.3
  evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret //Context
RRS, 3, 6.1
  evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ /Context
RRS, 3, 9.1
  evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /Context
RRS, 3, 22.1
  evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet /Context
RRS, 3, 79.2
  evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //Context
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RRS, 5, 39.2
  caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam //Context
RRS, 5, 83.2
  evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam //Context
RRS, 5, 100.3
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Context
RRS, 5, 103.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Context
RRS, 5, 107.2
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param //Context
RRS, 5, 109.2
  pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam //Context
RRS, 5, 113.2
  puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet //Context
RRS, 5, 117.2
  catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam /Context
RRS, 5, 128.3
  ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ //Context
RRS, 5, 130.2
  evaṃ śuddhāni lohāni piṣṭānyamlena kenacit //Context
RRS, 5, 136.1
  svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /Context
RRS, 5, 172.3
  nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //Context
RRS, 5, 177.1
  evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /Context
RRS, 5, 182.3
  evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ //Context
RRS, 5, 184.1
  evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /Context
RRS, 5, 192.0
  evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //Context
RRS, 5, 237.2
  evaṃ kandukayantreṇa sarvatailānyupāharet //Context
RRS, 8, 16.1
  evameva prakartavyā tāraraktī manoharā /Context
RRS, 8, 78.1
  evaṃ kṛte raso grāsalolupo mukhavān bhavet /Context
RRS, 9, 22.1
  evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /Context
RRS, 9, 37.0
  evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam //Context
RRS, 9, 39.2
  evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate //Context