References

BhPr, 2, 3, 4.2
  evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet //Context
BhPr, 2, 3, 7.2
  triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa /Context
BhPr, 2, 3, 10.2
  evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate //Context
BhPr, 2, 3, 13.2
  vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam //Context
BhPr, 2, 3, 17.3
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Context
BhPr, 2, 3, 46.2
  evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate //Context
BhPr, 2, 3, 49.3
  evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate //Context
BhPr, 2, 3, 56.2
  evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate //Context
BhPr, 2, 3, 77.3
  evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam //Context
BhPr, 2, 3, 86.2
  punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ //Context
BhPr, 2, 3, 91.2
  evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate //Context
BhPr, 2, 3, 92.2
  mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam //Context
BhPr, 2, 3, 93.2
  puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet //Context
BhPr, 2, 3, 94.3
  evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt //Context
BhPr, 2, 3, 99.2
  piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //Context
BhPr, 2, 3, 101.1
  ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ /Context
BhPr, 2, 3, 101.3
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //Context
BhPr, 2, 3, 121.2
  evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate //Context
BhPr, 2, 3, 123.2
  evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam //Context
BhPr, 2, 3, 132.2
  evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu //Context
BhPr, 2, 3, 136.2
  svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta //Context
BhPr, 2, 3, 138.2
  śilājamevaṃ dehasya bhavatyatyupakārakam //Context
BhPr, 2, 3, 140.1
  evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /Context
BhPr, 2, 3, 143.2
  yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /Context
BhPr, 2, 3, 143.3
  tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //Context
BhPr, 2, 3, 167.2
  evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam //Context
BhPr, 2, 3, 173.1
  evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ /Context
BhPr, 2, 3, 178.1
  evamekapuṭenaiva sūtakaṃ bhasma jāyate /Context
BhPr, 2, 3, 206.3
  evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet //Context
BhPr, 2, 3, 210.3
  bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati //Context
BhPr, 2, 3, 221.2
  evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam //Context
BhPr, 2, 3, 226.1
  evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā /Context
BhPr, 2, 3, 237.2
  evaṃ śudhyanti te sarve proktā uparasā hi ye //Context
BhPr, 2, 3, 243.2
  secayetpācayedevaṃ saptarātreṇa śudhyati //Context