References

RHT, 10, 2.2
  rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena //Context
RHT, 10, 6.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Context
RHT, 10, 12.2
  evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //Context
RHT, 10, 13.2
  tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ //Context
RHT, 11, 12.2
  bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam //Context
RHT, 12, 5.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Context
RHT, 12, 10.2
  raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni //Context
RHT, 13, 4.1
  mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam /Context
RHT, 14, 9.1
  evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam /Context
RHT, 14, 15.1
  evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ /Context
RHT, 14, 18.1
  evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /Context
RHT, 16, 34.2
  evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā //Context
RHT, 17, 2.2
  evaṃ krāmaṇayogādrasarājo viśati loheṣu //Context
RHT, 18, 5.1
  evaṃ sahasravedhī niyujyate koṭivedhī ca /Context
RHT, 18, 46.1
  evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā /Context
RHT, 18, 67.2
  evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ //Context
RHT, 18, 74.1
  evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena /Context
RHT, 18, 76.1
  evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena /Context
RHT, 4, 15.2
  niyataṃ garbhadrāvī sa rajyate badhyate caivam //Context
RHT, 5, 53.1
  evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena /Context
RHT, 5, 58.1
  evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje /Context
RHT, 6, 19.1
  evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /Context
RHT, 7, 9.2
  kuryājjāraṇamevaṃ kramakramādvardhayedagnim //Context
RHT, 9, 12.2
  śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam //Context