Fundstellen

RKDh, 1, 1, 34.1
  rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā /Kontext
RKDh, 1, 1, 79.1
  saptāṅguloccāṃ mṛdvastralepāṅgulaghanāvṛtām /Kontext
RKDh, 1, 1, 113.1
  laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya /Kontext
RKDh, 1, 1, 189.1
  patralepe tathā bhāge dvandvamelāpake tathā /Kontext
RKDh, 1, 1, 191.2
  mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet //Kontext
RKDh, 1, 1, 210.2
  phenatulyaṃ ca ḍamaruyantralepe mṛducyate //Kontext
RKDh, 1, 1, 218.1
  viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet /Kontext
RKDh, 1, 1, 219.2
  lepo varṇapuṭe devi raktamṛtsindhubhūkhagaiḥ //Kontext
RKDh, 1, 1, 222.1
  atasī ca dṛṣaccūrṇaṃ mṛllepādiṣu pūjitam /Kontext
RKDh, 1, 1, 225.3
  tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /Kontext
RKDh, 1, 1, 225.9
  kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ /Kontext
RKDh, 1, 1, 239.1
  snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet /Kontext
RKDh, 1, 1, 239.2
  iti gandhakajāraṇārthaṃ lepaḥ /Kontext
RKDh, 1, 1, 242.1
  mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ /Kontext
RKDh, 1, 1, 243.1
  kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet /Kontext
RKDh, 1, 1, 259.2
  tatsikthaṃ jalayantrādau lepe pravaramīritam //Kontext