Fundstellen

RArṇ, 1, 6.1
  sūcitā sarvatantreṣu yā punarna prakāśitā /Kontext
RArṇ, 1, 15.1
  kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām /Kontext
RArṇ, 10, 18.2
  jale gatirmalagatiḥ punar haṃsagatistataḥ //Kontext
RArṇ, 10, 45.2
  nirudgāre tu pāṣāṇe mardayet pātayet punaḥ //Kontext
RArṇ, 10, 48.1
  vāsakena vibhītena mardayet pātayet punaḥ /Kontext
RArṇ, 11, 68.1
  nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ /Kontext
RArṇ, 11, 68.1
  nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ /Kontext
RArṇ, 11, 96.2
  tribhāgasāritaṃ kṛtvā punastatraiva jārayet //Kontext
RArṇ, 11, 97.1
  jāritaḥ sāritaścaiva punarjāritasāritaḥ /Kontext
RArṇ, 11, 108.0
  punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //Kontext
RArṇ, 11, 114.1
  bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /Kontext
RArṇ, 11, 114.1
  bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /Kontext
RArṇ, 11, 131.2
  yāvadekādaśaguṇaṃ kuliśaṃ jārayet punaḥ //Kontext
RArṇ, 11, 140.1
  mūṣāmadhyasthite tasmin punastenaiva jārayet /Kontext
RArṇ, 11, 140.2
  dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ //Kontext
RArṇ, 11, 189.3
  dolāyantre punarapi svedayeddivasatrayam //Kontext
RArṇ, 12, 6.1
  tena pattrarasenaiva sādhayedgaganaṃ punaḥ /Kontext
RArṇ, 12, 10.1
  punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /Kontext
RArṇ, 12, 11.2
  punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //Kontext
RArṇ, 12, 27.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 36.1
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /Kontext
RArṇ, 12, 52.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 58.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 65.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 84.0
  punaranyaṃ pravakṣyāmi rasabandhanam īśvari //Kontext
RArṇ, 12, 103.2
  rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ //Kontext
RArṇ, 12, 130.2
  kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //Kontext
RArṇ, 12, 130.2
  kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //Kontext
RArṇ, 12, 208.2
  punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ //Kontext
RArṇ, 12, 247.1
  yojanānāṃ śataṃ gatvā punareva nivartate /Kontext
RArṇ, 12, 284.2
  aghoreśe māsikaṃ tu siṃhadvīpe tathā punaḥ /Kontext
RArṇ, 12, 286.2
  tasya paścimato devi yojanadvitaye punaḥ /Kontext
RArṇ, 12, 354.2
  mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ //Kontext
RArṇ, 12, 377.2
  triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ //Kontext
RArṇ, 13, 22.2
  tasya madhye tathā deyā abhrahemadrutiḥ punaḥ //Kontext
RArṇ, 14, 1.2
  punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari //Kontext
RArṇ, 14, 37.0
  punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //Kontext
RArṇ, 14, 41.2
  puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet //Kontext
RArṇ, 14, 44.1
  jārayitvā rasaṃ taddhi punastenaiva jārayet /Kontext
RArṇ, 14, 76.0
  punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam //Kontext
RArṇ, 14, 79.2
  tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //Kontext
RArṇ, 14, 87.1
  tadbhasma tu punaḥ paścād gopittena tu mardayet /Kontext
RArṇ, 14, 126.1
  kadācit puṭite tāre punarvaṅgaṃ pradāpayet /Kontext
RArṇ, 14, 129.0
  tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet //Kontext
RArṇ, 14, 137.1
  punastaṃ rañjayet paścāt tīkṣṇaśulvakapālinā /Kontext
RArṇ, 14, 137.2
  punastaṃ rañjayet paścāt nāgābhrākakapālinā //Kontext
RArṇ, 14, 170.1
  oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ /Kontext
RArṇ, 14, 170.1
  oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ /Kontext
RArṇ, 15, 6.3
  punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham //Kontext
RArṇ, 15, 18.2
  śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet /Kontext
RArṇ, 15, 19.1
  tadbhasma rasarāje tu punarhemnā ca melayet /Kontext
RArṇ, 15, 47.1
  ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate /Kontext
RArṇ, 15, 71.1
  punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /Kontext
RArṇ, 15, 80.1
  taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate /Kontext
RArṇ, 15, 86.2
  sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //Kontext
RArṇ, 15, 86.2
  sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //Kontext
RArṇ, 15, 87.3
  jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ //Kontext
RArṇ, 15, 88.1
  truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ /Kontext
RArṇ, 15, 88.1
  truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ /Kontext
RArṇ, 15, 129.1
  punastenaiva yogena piṣṭīstambhaṃ tu kārayet /Kontext
RArṇ, 15, 162.1
  samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /Kontext
RArṇ, 15, 162.1
  samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /Kontext
RArṇ, 15, 168.1
  mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ /Kontext
RArṇ, 15, 187.2
  piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //Kontext
RArṇ, 15, 196.1
  piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā /Kontext
RArṇ, 16, 8.2
  drutapāde tato deyaṃ drāvayitvā punardravet //Kontext
RArṇ, 16, 15.1
  punastattu rasendrasya vajraratnāni jārayet /Kontext
RArṇ, 16, 43.2
  tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //Kontext
RArṇ, 16, 43.2
  tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //Kontext
RArṇ, 16, 44.1
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /Kontext
RArṇ, 16, 44.1
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /Kontext
RArṇ, 16, 49.2
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //Kontext
RArṇ, 16, 49.2
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //Kontext
RArṇ, 16, 68.2
  punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //Kontext
RArṇ, 16, 95.0
  punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari //Kontext
RArṇ, 16, 99.0
  punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham //Kontext
RArṇ, 17, 5.1
  jārayedviḍayogena prāgvaccātha punaḥ punaḥ /Kontext
RArṇ, 17, 5.1
  jārayedviḍayogena prāgvaccātha punaḥ punaḥ /Kontext
RArṇ, 17, 93.1
  tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /Kontext
RArṇ, 17, 98.2
  sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //Kontext
RArṇ, 17, 116.1
  yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /Kontext
RArṇ, 17, 133.1
  śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ /Kontext
RArṇ, 17, 148.2
  nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet //Kontext
RArṇ, 17, 149.1
  tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /Kontext
RArṇ, 17, 149.1
  tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /Kontext
RArṇ, 17, 157.3
  uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari //Kontext
RArṇ, 17, 158.0
  punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //Kontext
RArṇ, 17, 161.1
  punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet /Kontext
RArṇ, 4, 18.1
  suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /Kontext
RArṇ, 4, 18.1
  suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /Kontext
RArṇ, 6, 32.1
  gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /Kontext
RArṇ, 7, 47.0
  cūrṇapāradabhedena dvividho daradaḥ punaḥ //Kontext
RArṇ, 7, 124.2
  punaḥ kañcukitoyena bhāvitaṃ saptavāsaram //Kontext
RArṇ, 7, 130.1
  punarlepaṃ tato dadyāt paricchinnārasena tu /Kontext
RArṇ, 7, 131.1
  punarlepaṃ prakurvīta lāṅgalīkandasambhavam /Kontext
RArṇ, 7, 144.1
  ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /Kontext
RArṇ, 7, 147.2
  snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ //Kontext
RArṇ, 7, 151.2
  haranti rogān sakalān rasayuktāni kiṃ punaḥ /Kontext
RArṇ, 8, 27.1
  vaṅgamāvartya deveśi punaḥ sūtakayojitam /Kontext
RArṇ, 8, 59.3
  nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //Kontext
RArṇ, 8, 59.3
  nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //Kontext
RArṇ, 8, 78.1
  bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /Kontext
RArṇ, 8, 78.1
  bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /Kontext