References

ÅK, 2, 1, 52.1
  tāpasphoṭāṅgasaṃkocaṃ haritālamaśodhitam /Context
ÅK, 2, 1, 320.1
  vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /Context
BhPr, 1, 8, 157.2
  kapardikā himā netrahitā sphoṭakṣayāpahā /Context
BhPr, 2, 3, 219.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Context
MPālNigh, 4, 63.3
  laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ //Context
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Context
RCūM, 14, 30.2
  śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Context
RCūM, 14, 148.1
  nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /Context
RMañj, 1, 18.2
  mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām //Context
RMañj, 3, 69.2
  vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Context
RPSudh, 1, 26.3
  mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam //Context
RPSudh, 4, 96.2
  evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret //Context
RRÅ, R.kh., 1, 29.1
  gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate /Context
RRS, 3, 75.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Context
RRS, 5, 25.2
  śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Context
RRS, 5, 172.3
  nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //Context
ŚdhSaṃh, 2, 12, 190.2
  tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake //Context
ŚdhSaṃh, 2, 12, 192.1
  sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ /Context