Fundstellen

RArṇ, 11, 72.2
  āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 73.1
  rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu /Kontext
RArṇ, 11, 74.1
  rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye /Kontext
RArṇ, 11, 77.2
  vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak //Kontext
RArṇ, 11, 83.2
  athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet //Kontext
RArṇ, 11, 94.2
  puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam //Kontext
RArṇ, 11, 191.2
  tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam //Kontext
RArṇ, 11, 196.1
  tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ /Kontext
RArṇ, 12, 38.1
  narasārarasenaiva jīrṇe ṣaḍguṇapannage /Kontext
RArṇ, 12, 40.1
  narasārarasenaiva jīrṇe ṣaḍguṇapannage /Kontext
RArṇ, 12, 70.1
  pañcame lakṣakoṭistu ṣaḍguṇe sparśavedhakaḥ /Kontext
RArṇ, 14, 10.1
  ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet /Kontext
RArṇ, 14, 73.1
  anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /Kontext
RArṇ, 14, 73.2
  anena kramayogena vahennāgaṃ ca ṣaḍguṇam //Kontext
RArṇ, 16, 13.2
  ṣaḍguṇaṃ hema jāryaṃ tu sārayet sāraṇātrayam //Kontext
RArṇ, 17, 56.2
  ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ //Kontext