References

RRÅ, R.kh., 3, 7.1
  ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet /Context
RRÅ, R.kh., 4, 4.2
  ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //Context
RRÅ, R.kh., 4, 38.2
  evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam //Context
RRÅ, R.kh., 5, 11.2
  ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Context
RRÅ, R.kh., 9, 8.1
  trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet /Context
RRÅ, V.kh., 10, 4.1
  nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam /Context
RRÅ, V.kh., 14, 16.2
  jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam //Context
RRÅ, V.kh., 14, 20.2
  ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //Context
RRÅ, V.kh., 14, 36.1
  tadvajjāryaṃ prayatnena yāvad bhavati ṣaḍguṇam /Context
RRÅ, V.kh., 14, 38.2
  jārayet ṣaḍguṇaṃ samyak tulāyaṃtreṇa pūrvavat //Context
RRÅ, V.kh., 14, 70.2
  dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ //Context
RRÅ, V.kh., 14, 101.1
  pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /Context
RRÅ, V.kh., 15, 31.2
  samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt //Context
RRÅ, V.kh., 15, 67.1
  mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam /Context
RRÅ, V.kh., 15, 77.2
  pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam //Context
RRÅ, V.kh., 15, 99.2
  ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā //Context
RRÅ, V.kh., 15, 102.2
  pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam //Context
RRÅ, V.kh., 16, 24.2
  garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ //Context
RRÅ, V.kh., 16, 25.2
  tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam //Context
RRÅ, V.kh., 18, 71.1
  ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase /Context
RRÅ, V.kh., 18, 71.2
  ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet //Context
RRÅ, V.kh., 18, 88.1
  ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat /Context
RRÅ, V.kh., 18, 104.2
  pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //Context
RRÅ, V.kh., 18, 105.2
  mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //Context
RRÅ, V.kh., 18, 107.2
  pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //Context
RRÅ, V.kh., 18, 110.1
  koṭivedhī pañcaguṇe daśakoṭyastu ṣaḍguṇe /Context
RRÅ, V.kh., 18, 119.2
  ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā //Context
RRÅ, V.kh., 4, 7.1
  ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet /Context
RRÅ, V.kh., 5, 39.2
  ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu //Context
RRÅ, V.kh., 5, 47.2
  ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman //Context
RRÅ, V.kh., 6, 97.1
  anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /Context
RRÅ, V.kh., 6, 97.2
  tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ //Context
RRÅ, V.kh., 8, 64.1
  triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /Context
RRÅ, V.kh., 9, 58.2
  ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ //Context
RRÅ, V.kh., 9, 118.1
  krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite /Context