Fundstellen

ÅK, 1, 26, 131.1
  vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām /Kontext
ÅK, 1, 26, 205.1
  prādeśapramitā bhittiruttarāṅgasya cordhvataḥ /Kontext
ÅK, 2, 1, 52.1
  tāpasphoṭāṅgasaṃkocaṃ haritālamaśodhitam /Kontext
ÅK, 2, 1, 75.2
  śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā //Kontext
BhPr, 1, 8, 46.1
  kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite /Kontext
BhPr, 1, 8, 47.1
  ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam /Kontext
BhPr, 1, 8, 48.2
  taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //Kontext
BhPr, 1, 8, 87.1
  śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale /Kontext
BhPr, 1, 8, 131.1
  harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /Kontext
BhPr, 2, 3, 41.1
  vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām /Kontext
BhPr, 2, 3, 219.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
RAdhy, 1, 22.2
  darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet //Kontext
RAdhy, 1, 264.1
  pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ /Kontext
RAdhy, 1, 265.1
  śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet /Kontext
RArṇ, 1, 4.2
  devadeva mahādeva kāla kāmāṅgadāhaka /Kontext
RArṇ, 11, 105.1
  mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /Kontext
RArṇ, 12, 225.2
  dhūmaṃ pariharettasya aṅgavyādhikaraṃ param //Kontext
RArṇ, 12, 291.3
  ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet //Kontext
RArṇ, 13, 9.1
  prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam /Kontext
RArṇ, 13, 9.1
  prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam /Kontext
RArṇ, 15, 38.4
  bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ /Kontext
RājNigh, 13, 34.2
  ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam //Kontext
RājNigh, 13, 38.2
  kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi //Kontext
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Kontext
RājNigh, 13, 76.2
  kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam //Kontext
RājNigh, 13, 166.2
  trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta //Kontext
RājNigh, 13, 171.2
  vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam //Kontext
RājNigh, 13, 175.1
  bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam /Kontext
RājNigh, 13, 189.1
  araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu /Kontext
RājNigh, 13, 215.1
  perojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā /Kontext
RCint, 3, 2.2
  kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ //Kontext
RCint, 3, 69.1
  sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /Kontext
RCint, 3, 187.2
  tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //Kontext
RCint, 8, 102.2
  aṅgeṣu nāvasādo manaḥprasādo'sya paripāke //Kontext
RCint, 8, 262.2
  miśrayitvā palāśasya sarvāṅgarasabhāvitam //Kontext
RCūM, 12, 9.1
  rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam /Kontext
RCūM, 12, 49.1
  vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /Kontext
RCūM, 14, 31.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā //Kontext
RCūM, 14, 31.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā //Kontext
RCūM, 14, 43.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Kontext
RCūM, 14, 84.2
  nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam //Kontext
RCūM, 15, 3.1
  āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /Kontext
RCūM, 16, 9.2
  grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet //Kontext
RCūM, 16, 69.1
  prakarotyekavāreṇa naraṃ sarvāṅgasundaram /Kontext
RHT, 12, 1.2
  yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu /Kontext
RHT, 12, 1.2
  yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu /Kontext
RHT, 12, 1.3
  tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //Kontext
RHT, 18, 62.2
  pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam //Kontext
RHT, 4, 26.2
  kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam //Kontext
RHT, 6, 10.2
  grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //Kontext
RHT, 7, 3.1
  sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa /Kontext
RKDh, 1, 1, 43.1
  vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet /Kontext
RKDh, 1, 1, 44.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Kontext
RKDh, 1, 2, 39.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Kontext
RMañj, 1, 3.1
  he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /Kontext
RMañj, 3, 69.2
  vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
RMañj, 6, 32.2
  aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //Kontext
RPSudh, 7, 9.1
  rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /Kontext
RRÅ, R.kh., 7, 1.2
  aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
RRÅ, R.kh., 7, 29.1
  vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi /Kontext
RRÅ, R.kh., 7, 29.1
  vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi /Kontext
RRÅ, V.kh., 2, 3.1
  aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /Kontext
RRÅ, V.kh., 2, 3.1
  aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /Kontext
RRÅ, V.kh., 20, 1.1
  sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /Kontext
RRÅ, V.kh., 6, 39.1
  kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet /Kontext
RRS, 3, 75.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
RRS, 4, 16.1
  rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam /Kontext
RRS, 4, 55.1
  vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /Kontext
RRS, 5, 26.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //Kontext
RRS, 5, 26.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //Kontext
RRS, 5, 45.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Kontext
RRS, 5, 79.2
  nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate //Kontext
RRS, 9, 41.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Kontext