References

ÅK, 2, 1, 55.1
  madhutulye ghanībhūte kaṣāye brahmamūlaje /Context
BhPr, 1, 8, 93.1
  svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ /Context
MPālNigh, 4, 1.1
  yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti /Context
RAdhy, 1, 176.3
  ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari //Context
RArṇ, 10, 29.1
  āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ /Context
RArṇ, 11, 72.1
  jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ /Context
RArṇ, 11, 136.1
  rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /Context
RArṇ, 12, 2.3
  brahmaviṣṇusurendrādyairna jñātaṃ vīravandite //Context
RArṇ, 12, 196.2
  ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //Context
RArṇ, 12, 288.1
  anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam /Context
RArṇ, 14, 28.2
  caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati //Context
RArṇ, 14, 36.2
  pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ //Context
RArṇ, 15, 165.1
  śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ /Context
RArṇ, 15, 180.2
  kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ //Context
RArṇ, 15, 181.1
  vākucī brahmabījāni karkaṭāsthīni sundari /Context
RArṇ, 15, 182.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /Context
RArṇ, 15, 183.2
  vākucī brahmabījāni snuhyarkakṣīrasaindhavam /Context
RArṇ, 15, 189.1
  vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /Context
RArṇ, 15, 191.1
  viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /Context
RArṇ, 15, 193.1
  lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ /Context
RArṇ, 15, 195.1
  vākucī brahmabījāni jīrakadvayaguggulu /Context
RArṇ, 5, 14.2
  vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam //Context
RArṇ, 5, 26.2
  ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ //Context
RArṇ, 6, 42.0
  krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ //Context
RArṇ, 8, 75.1
  nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /Context
RCint, 2, 24.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /Context
RCint, 8, 55.1
  brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ /Context
RCint, 8, 95.1
  brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ /Context
RCūM, 12, 24.2
  brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam //Context
RCūM, 14, 4.1
  brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /Context
RCūM, 14, 171.2
  brahmabījājamodāgnibhallātatilasaṃyutam //Context
RCūM, 15, 26.2
  anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //Context
RCūM, 16, 83.2
  jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ //Context
RKDh, 1, 1, 239.3
  snuhyarkaprabhavaṃ kṣīraṃ brahmabījāni guggulum //Context
RKDh, 1, 1, 244.2
  brahmapalāśaḥ /Context
RKDh, 1, 1, 244.4
  kākaviṭ brahmabījāni lāṃgalī nigaḍo varaḥ //Context
RKDh, 1, 1, 245.1
  bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ /Context
RMañj, 2, 2.1
  brahmahā sa durācārī mama drohī maheśvari /Context
RPSudh, 2, 59.1
  vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā /Context
RRÅ, R.kh., 1, 12.1
  doṣahīno raso brahmā mūrchitastu janārdanaḥ /Context
RRÅ, R.kh., 3, 2.1
  brahmahā sa durācāro mama drohī maheśvari /Context
RRÅ, V.kh., 10, 13.1
  kharparasthe drute nāge brahmabījadalāni hi /Context
RRÅ, V.kh., 10, 13.2
  kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet //Context
RRÅ, V.kh., 10, 22.0
  mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam //Context
RRÅ, V.kh., 14, 49.2
  brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ //Context
RRÅ, V.kh., 15, 79.2
  dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //Context
RRÅ, V.kh., 18, 7.1
  kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam /Context
RRÅ, V.kh., 18, 174.1
  rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam /Context
RRÅ, V.kh., 6, 87.1
  brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam /Context
RRÅ, V.kh., 6, 93.2
  brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //Context
RRÅ, V.kh., 7, 10.2
  gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam //Context
RRÅ, V.kh., 7, 13.0
  vākucībrahmadhattūrabījāni cāmlavetasam //Context
RRS, 3, 78.1
  madhutulye ghanībhūte kaṣāye brahmamūlaje /Context
RRS, 4, 31.2
  brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam //Context
RRS, 5, 5.1
  brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /Context
RRS, 5, 84.3
  krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ //Context
RRS, 5, 201.1
  brahmabījājamodāgnibhallātatilasaṃyutam /Context