Fundstellen

ÅK, 1, 26, 156.1
  mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /Kontext
ÅK, 1, 26, 226.2
  pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Kontext
ÅK, 2, 1, 70.1
  ūrdhvalagnaṃ tālasattvaṃ sphaṭikopalasannibham /Kontext
ÅK, 2, 1, 351.2
  kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā //Kontext
BhPr, 2, 3, 41.2
  dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam //Kontext
BhPr, 2, 3, 163.1
  tato dīptairadhaḥ pātamupalaistasya kārayet /Kontext
MPālNigh, 4, 59.1
  pravālamuktimāṇikyasūryaśītakaropalāḥ /Kontext
RArṇ, 10, 56.2
  ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ //Kontext
RArṇ, 4, 4.2
  pratimānāni ca tulāchedanāni kaṣopalam //Kontext
RArṇ, 7, 4.2
  te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //Kontext
RājNigh, 13, 144.1
  ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /Kontext
RCūM, 11, 14.1
  jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ /Kontext
RCūM, 14, 90.1
  kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ /Kontext
RCūM, 16, 27.1
  viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ /Kontext
RCūM, 16, 30.2
  sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //Kontext
RCūM, 3, 21.2
  piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā //Kontext
RCūM, 5, 103.1
  mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Kontext
RCūM, 5, 151.1
  pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet /Kontext
RCūM, 5, 163.1
  piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā /Kontext
RHT, 3, 23.1
  sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre /Kontext
RKDh, 1, 1, 5.1
  pratimānāni ca tulā chedanī nikaṣopalam /Kontext
RKDh, 1, 1, 43.2
  ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam //Kontext
RKDh, 1, 1, 44.2
  dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //Kontext
RKDh, 1, 1, 65.1
  atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /Kontext
RKDh, 1, 1, 67.3
  atrāpyupalāgnir eva /Kontext
RKDh, 1, 1, 175.1
  mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Kontext
RKDh, 1, 1, 204.2
  yā mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca /Kontext
RKDh, 1, 2, 23.5
  piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā /Kontext
RKDh, 1, 2, 24.1
  nāmānyetāni vanopalaparāṇyeva anyathā gomayopalamityādi nāmāni /Kontext
RKDh, 1, 2, 26.5
  dhātuṣūpalendhanadāhaḥ puṭam /Kontext
RKDh, 1, 2, 39.2
  dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //Kontext
RKDh, 1, 2, 73.1
  svarṇādivarṇavijñāne kathitaṃ nikaṣopalam /Kontext
RPSudh, 10, 53.1
  utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam /Kontext
RPSudh, 4, 60.1
  yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ /Kontext
RRÅ, R.kh., 4, 36.1
  krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet /Kontext
RRÅ, R.kh., 7, 25.2
  tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet //Kontext
RRS, 10, 9.1
  mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Kontext
RRS, 10, 53.2
  pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Kontext
RRS, 10, 65.1
  piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā /Kontext
RRS, 3, 26.2
  jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ //Kontext
RRS, 3, 79.1
  upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /Kontext
RRS, 7, 17.1
  piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā /Kontext
RRS, 9, 41.2
  dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //Kontext
RRS, 9, 83.1
  dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ /Kontext
ŚdhSaṃh, 2, 11, 18.2
  pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ //Kontext
ŚdhSaṃh, 2, 12, 28.1
  tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ /Kontext