Fundstellen

ÅK, 1, 26, 222.2
  pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe //Kontext
ÅK, 2, 1, 56.2
  evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //Kontext
ÅK, 2, 1, 115.2
  bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ //Kontext
BhPr, 1, 8, 106.1
  ūrdhvapātanayuktyā tu ḍamaruyantrapācitam /Kontext
BhPr, 2, 3, 243.2
  secayetpācayedevaṃ saptarātreṇa śudhyati //Kontext
RAdhy, 1, 243.3
  kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet //Kontext
RArṇ, 10, 56.2
  ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ //Kontext
RArṇ, 11, 33.1
  vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet /Kontext
RArṇ, 11, 66.1
  ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā /Kontext
RArṇ, 11, 109.1
  sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /Kontext
RArṇ, 11, 127.2
  kaṭutumbasya bījāni mṛtalohāni pācayet //Kontext
RArṇ, 11, 184.1
  kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam /Kontext
RArṇ, 12, 68.1
  jārayetsarvalohāni sattvānyapi ca pācayet /Kontext
RArṇ, 12, 119.1
  athātas tilatailena pācayecca dinatrayam /Kontext
RArṇ, 12, 275.1
  uṣṇodapācitān khādet kulatthān kṣīrapo bhavet /Kontext
RArṇ, 12, 276.1
  kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /Kontext
RArṇ, 12, 296.2
  caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam //Kontext
RArṇ, 12, 306.2
  tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /Kontext
RArṇ, 12, 329.2
  pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet //Kontext
RArṇ, 14, 88.0
  mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam //Kontext
RArṇ, 14, 129.0
  tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet //Kontext
RArṇ, 15, 139.3
  divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam //Kontext
RArṇ, 16, 61.3
  pācayenmṛnmaye pātre bhavet kuṅkumasannibham //Kontext
RArṇ, 17, 65.2
  surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet //Kontext
RArṇ, 17, 70.2
  ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet //Kontext
RArṇ, 17, 121.2
  pācayedanujāmlena yāvat kuṅkumasaṃnibham //Kontext
RArṇ, 17, 146.2
  tārāriṣṭaṃ tu deveśi raktatailena pācayet //Kontext
RArṇ, 7, 12.1
  kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe /Kontext
RArṇ, 8, 85.2
  pācitaṃ gālitaṃ caitat sāraṇātailamucyate //Kontext
RCint, 2, 13.1
  kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /Kontext
RCint, 2, 25.2
  pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //Kontext
RCint, 3, 133.2
  pācitaṃ gālitaṃ caiva sāraṇātailamucyate //Kontext
RCint, 3, 166.1
  tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /Kontext
RCint, 3, 179.2
  nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām //Kontext
RCint, 4, 4.2
  tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase //Kontext
RCint, 4, 33.1
  ekīkṛtya lohapātre pācayenmṛdunāgninā /Kontext
RCint, 6, 9.3
  rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam //Kontext
RCint, 6, 53.2
  praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan //Kontext
RCint, 7, 103.2
  tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam //Kontext
RCint, 7, 113.1
  taddravairdolikāyantre divasaṃ pācayet sudhīḥ /Kontext
RCint, 8, 42.2
  yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //Kontext
RCint, 8, 43.1
  lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge /Kontext
RCint, 8, 44.1
  bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai /Kontext
RCint, 8, 45.1
  yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /Kontext
RCint, 8, 66.2
  yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat //Kontext
RHT, 5, 12.2
  pācitahemavidhānāccarati rasendro dravati garbhe ca //Kontext
RHT, 5, 48.2
  tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham //Kontext
RMañj, 2, 19.2
  pācito vālukāyantre raktaṃ bhasma prajāyate //Kontext
RMañj, 2, 34.2
  pācayed vālukāyantre kramavṛddhāgninā dinam /Kontext
RMañj, 2, 36.1
  pācayedrasasindūraṃ jāyate'ruṇasannibham /Kontext
RMañj, 3, 88.1
  taddravair dolakāyantre divasaṃ pācayet sudhīḥ /Kontext
RMañj, 5, 41.2
  praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā //Kontext
RPSudh, 1, 126.2
  sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //Kontext
RPSudh, 2, 9.2
  pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //Kontext
RPSudh, 2, 10.2
  pācito'sau mahātaile dhūrtataile 'nnarāśike //Kontext
RPSudh, 2, 15.2
  māsatrayapramāṇena pācayedannamadhyataḥ //Kontext
RPSudh, 2, 79.1
  tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ /Kontext
RPSudh, 2, 83.1
  devadārubhavenāpi pācayenmatimān bhiṣak /Kontext
RPSudh, 2, 90.1
  anenaiva prakāreṇa trivāraṃ pācayed dhruvam /Kontext
RPSudh, 2, 91.1
  tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet /Kontext
RPSudh, 3, 16.1
  tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ /Kontext
RPSudh, 3, 37.2
  kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //Kontext
RPSudh, 4, 29.2
  pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām //Kontext
RPSudh, 4, 43.1
  yāmaikaṃ pācayedagnau garbhayantrodarāntare /Kontext
RPSudh, 4, 52.2
  cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //Kontext
RPSudh, 5, 14.1
  pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam /Kontext
RPSudh, 5, 20.1
  kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham /Kontext
RPSudh, 5, 36.1
  yadi cet śatavārāṇi pācayettīvravahninā /Kontext
RPSudh, 5, 45.1
  athābhrasattvaravakān amlavargeṇa pācayet /Kontext
RRÅ, R.kh., 4, 5.2
  yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet //Kontext
RRÅ, R.kh., 4, 35.1
  pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet /Kontext
RRÅ, R.kh., 5, 10.1
  vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam /Kontext
RRÅ, R.kh., 5, 28.1
  dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet /Kontext
RRÅ, R.kh., 5, 42.2
  punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca //Kontext
RRÅ, R.kh., 6, 18.2
  puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ //Kontext
RRÅ, R.kh., 6, 31.2
  tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā //Kontext
RRÅ, R.kh., 6, 41.2
  ekīkṛtya lauhapātre pācayenmṛduvahninā //Kontext
RRÅ, R.kh., 7, 5.2
  evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //Kontext
RRÅ, R.kh., 7, 14.2
  daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //Kontext
RRÅ, R.kh., 7, 16.1
  vimalā trividhaṃ pācyā rambhātoyena saṃyutā /Kontext
RRÅ, R.kh., 8, 81.2
  atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ //Kontext
RRÅ, R.kh., 8, 87.2
  yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet //Kontext
RRÅ, R.kh., 9, 15.1
  piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /Kontext
RRÅ, R.kh., 9, 35.2
  pācayettriphalākvāthe dinaikaṃ lohacūrṇakam //Kontext
RRÅ, R.kh., 9, 38.2
  piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā //Kontext
RRÅ, R.kh., 9, 55.1
  pācayet tāmrapātre ca lauhadarvyā vicālayet /Kontext
RRÅ, V.kh., 10, 19.2
  cālayetpācayeccullyāṃ yāvatsaptadināvadhi //Kontext
RRÅ, V.kh., 10, 43.2
  pratyekaṃ yojayettasmin sarvamekatra pācayet //Kontext
RRÅ, V.kh., 10, 88.2
  tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //Kontext
RRÅ, V.kh., 12, 46.2
  sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham //Kontext
RRÅ, V.kh., 13, 25.2
  bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ /Kontext
RRÅ, V.kh., 13, 77.1
  rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ /Kontext
RRÅ, V.kh., 14, 62.2
  dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ //Kontext
RRÅ, V.kh., 15, 107.0
  daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 70.1
  anena kramayogena saptadhā pācayetpuṭaiḥ /Kontext
RRÅ, V.kh., 16, 106.2
  kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet //Kontext
RRÅ, V.kh., 17, 22.1
  uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet /Kontext
RRÅ, V.kh., 17, 22.2
  sthālyāṃ vā pācayedetān bhavanti navanītavat //Kontext
RRÅ, V.kh., 19, 6.1
  varṣopalāstu tenaiva lālayitvā supācite /Kontext
RRÅ, V.kh., 19, 14.1
  tatsarvaṃ pācayedyāmam avatārya surakṣayet /Kontext
RRÅ, V.kh., 19, 16.1
  tatsarvaṃ pācayedyāmamavatārya surakṣayet /Kontext
RRÅ, V.kh., 19, 46.2
  pācayellohaje pātre lohadarvyā nigharṣayet /Kontext
RRÅ, V.kh., 19, 99.1
  mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /Kontext
RRÅ, V.kh., 2, 5.2
  śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam //Kontext
RRÅ, V.kh., 2, 40.2
  pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //Kontext
RRÅ, V.kh., 20, 32.2
  dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet //Kontext
RRÅ, V.kh., 20, 57.2
  dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet /Kontext
RRÅ, V.kh., 20, 135.1
  māṣapiṣṭyā pralipyāthātasītailena pācayet /Kontext
RRÅ, V.kh., 3, 85.2
  pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet //Kontext
RRÅ, V.kh., 3, 92.2
  abhrapatrādyuparasān śuddhihetostu pācayet //Kontext
RRÅ, V.kh., 3, 99.2
  kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe //Kontext
RRÅ, V.kh., 4, 27.2
  pācayennalikāyantre dinānte taṃ samuddharet //Kontext
RRÅ, V.kh., 4, 46.2
  dinaikaṃ pācanāyantre pācayenmriyate dhruvam //Kontext
RRÅ, V.kh., 4, 65.2
  tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 133.2
  tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 159.2
  mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam //Kontext
RRÅ, V.kh., 5, 25.1
  kāñjikairyāmamātraṃ tu puṭenaikena pācayet /Kontext
RRÅ, V.kh., 6, 5.1
  dinaikaṃ pātanāyantre pācayellaghunāgninā /Kontext
RRÅ, V.kh., 6, 44.1
  sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā /Kontext
RRÅ, V.kh., 6, 73.2
  dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet //Kontext
RRÅ, V.kh., 6, 76.3
  mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam //Kontext
RRÅ, V.kh., 6, 118.1
  pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham /Kontext
RRÅ, V.kh., 7, 31.1
  tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 7, 47.1
  bhūdhare pācayedyantre bhasmībhavati tadrasaḥ /Kontext
RRÅ, V.kh., 7, 60.2
  dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //Kontext
RRÅ, V.kh., 7, 76.1
  liptvā tat pātanāyantre pācayeddivasatrayam /Kontext
RRÅ, V.kh., 7, 77.2
  pūrvavat pātanāyantre pācayeddivasatrayam //Kontext
RRÅ, V.kh., 7, 80.2
  samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet //Kontext
RRÅ, V.kh., 7, 81.1
  tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ /Kontext
RRÅ, V.kh., 8, 30.2
  bhāṇḍamadhye nidhāyātha pācayeddīpavahninā //Kontext
RRÅ, V.kh., 8, 88.1
  dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet /Kontext
RRÅ, V.kh., 8, 88.2
  ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //Kontext
RRÅ, V.kh., 8, 126.2
  pūrvavatpācayedyaṃtre drave śuṣke niveśayet //Kontext
RRÅ, V.kh., 9, 35.1
  savastraṃ pācayetpaścād gandhataile dināvadhi /Kontext
RRÅ, V.kh., 9, 75.2
  kārīṣāgnau divārātrau pācayitvā samuddharet //Kontext
RRÅ, V.kh., 9, 88.1
  ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet /Kontext
RRÅ, V.kh., 9, 89.2
  ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet //Kontext
RRÅ, V.kh., 9, 103.1
  dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet /Kontext
RRÅ, V.kh., 9, 110.1
  mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /Kontext
RRS, 11, 113.2
  sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam //Kontext
RRS, 11, 121.2
  pācayettena kāṣṭhena bhasmībhavati tadrasaḥ //Kontext
RRS, 3, 79.2
  evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //Kontext
RRS, 5, 117.1
  piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ /Kontext
RRS, 5, 182.2
  amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /Kontext
ŚdhSaṃh, 2, 12, 67.1
  prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam /Kontext