References

ÅK, 2, 1, 228.2
  mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam //Context
BhPr, 2, 3, 162.1
  triphalāśigruśikhibhir lavaṇāsurisaṃyutaiḥ /Context
RAdhy, 1, 298.2
  dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam //Context
RArṇ, 11, 128.1
  sarvāṇi samabhāgāni śikhiśoṇitamātritam /Context
RArṇ, 11, 133.2
  kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //Context
RArṇ, 11, 135.1
  raktāni śikhipittaṃ ca mahāratnasamanvitam /Context
RArṇ, 11, 202.2
  śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam //Context
RArṇ, 12, 160.1
  gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam /Context
RArṇ, 5, 38.0
  kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ //Context
RArṇ, 7, 43.2
  kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ //Context
RArṇ, 7, 48.2
  ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet //Context
RājNigh, 13, 214.2
  śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim //Context
RCint, 3, 24.2
  vānarīśigruśikhibhir lavaṇāsurisaṃyutaiḥ //Context
RCint, 3, 82.2
  cullikālavaṇaṃ gandhamabhāve śikhipittataḥ //Context
RCint, 7, 90.1
  sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /Context
RCūM, 10, 78.1
  śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam /Context
RCūM, 11, 37.1
  samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam /Context
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Context
RCūM, 15, 72.1
  mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /Context
RHT, 14, 7.1
  śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ /Context
RHT, 14, 15.1
  evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ /Context
RHT, 2, 5.1
  malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /Context
RHT, 2, 5.2
  mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca //Context
RHT, 2, 12.1
  kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ /Context
RHT, 7, 5.2
  dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //Context
RHT, 9, 5.2
  uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau //Context
RHT, 9, 15.2
  śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //Context
RMañj, 2, 8.1
  athavā biḍayogena śikhipittena lepitam /Context
RMañj, 3, 66.1
  sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /Context
RMañj, 4, 2.2
  śṛṅgīṃ markaṭakaṃ mustaṃ kardamaṃ puṣkaraṃ śikhī //Context
RMañj, 4, 8.1
  puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham /Context
RMañj, 4, 8.1
  puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham /Context
RRÅ, R.kh., 3, 9.1
  śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ /Context
RRÅ, V.kh., 13, 65.1
  lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam /Context
RRÅ, V.kh., 18, 161.1
  tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam /Context
RRÅ, V.kh., 18, 170.1
  nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet /Context
RRÅ, V.kh., 18, 173.1
  śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam /Context
RRÅ, V.kh., 2, 7.1
  kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ /Context
RRÅ, V.kh., 2, 11.2
  narāśvaśikhigomatsyapittāni pittavargake //Context
RRÅ, V.kh., 2, 12.1
  matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā /Context
RRÅ, V.kh., 2, 50.1
  sadravaṃ taṃ samādāya śikhipittena bhāvayet /Context
RRS, 11, 39.1
  triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ /Context
RRS, 11, 51.1
  trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ /Context
RRS, 3, 81.1
  samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam /Context