References

RRS, 11, 120.2
  sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /Context
RRS, 11, 120.3
  puṭayedbhūdhare yantre dinānte sa mṛto bhavet //Context
RRS, 3, 82.1
  yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /Context
RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Context
RRS, 5, 135.1
  dhānyarāśau nyasetpaścāttridinānte samuddharet /Context
RRS, 7, 22.1
  śālāsammārjanādyaṃ hi rasapākāntakarma yat /Context
RRS, 9, 42.1
  śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit /Context