Fundstellen

ÅK, 1, 25, 9.2
  kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā //Kontext
ÅK, 1, 26, 60.2
  mūṣā mūṣodarāviṣṭā ādyantasamavartulā //Kontext
ÅK, 1, 26, 124.2
  nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām //Kontext
ÅK, 1, 26, 134.2
  śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit //Kontext
ÅK, 2, 1, 83.1
  dinānte mardayedyāmaṃ mitrapañcakasaṃyutam /Kontext
ÅK, 2, 1, 122.1
  mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam /Kontext
ÅK, 2, 1, 172.1
  dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet //Kontext
ÅK, 2, 1, 225.1
  ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ /Kontext
ÅK, 2, 1, 225.1
  ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ /Kontext
ÅK, 2, 1, 255.1
  mahāgiriṣu pāṣāṇāntasthito rasaḥ /Kontext