References

RArṇ, 12, 184.1
  kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā surārcite /Context
RArṇ, 12, 239.0
  tatrāpyudakamālokya surārcite //Context
RArṇ, 12, 293.1
  śaradgrīṣmavasanteṣu hemante vā surārcite /Context
RArṇ, 12, 342.1
  tadbhasma jārayate sūte triguṇe tu surārcite /Context
RArṇ, 12, 367.2
  vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke nityam //Context
RArṇ, 14, 43.2
  amaratvamavāpnoti vaktrasthena surādhipe //Context
RArṇ, 16, 87.1
  palena bhakṣayet sūtaṃ surāsuranamaskṛtam /Context
RArṇ, 5, 25.3
  vyāghrī cavī kuravakaḥ krāmikāḥ suravandite //Context
RArṇ, 5, 29.1
  rasasya bandhane śastamekaikaṃ suravandite /Context
RArṇ, 6, 10.1
  ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike /Context
RArṇ, 6, 65.1
  surāsurairmathyamāne kṣīrode mandarādriṇā /Context
RArṇ, 6, 130.1
  vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam /Context
RArṇ, 7, 18.2
  granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ //Context
RArṇ, 7, 62.1
  vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā /Context