References

RHT, 10, 1.3
  śuddhā api no dvandve milanti na ca tān raso grasati //Context
RHT, 10, 6.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Context
RHT, 12, 1.3
  tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //Context
RHT, 12, 4.2
  nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti //Context
RHT, 12, 5.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Context
RHT, 12, 6.1
  śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ /Context
RHT, 12, 8.2
  pādena tu pūrvoktadvandvānyatamakaṃ kalpyam //Context
RHT, 12, 13.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //Context
RHT, 15, 11.2
  āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena //Context
RHT, 18, 29.1
  etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam /Context
RHT, 3, 24.1
  bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve /Context
RHT, 3, 25.2
  itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate //Context
RHT, 3, 26.1
  itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti /Context
RHT, 4, 13.2
  milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //Context
RHT, 4, 24.2
  saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ //Context