Fundstellen

ŚdhSaṃh, 2, 11, 66.1
  anupānaiśca saṃyuktaṃ tattadrogaharaṃ param /Kontext
ŚdhSaṃh, 2, 12, 1.1
  pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ /Kontext
ŚdhSaṃh, 2, 12, 64.2
  arucau grahaṇīroge kārśye mandānale tathā //Kontext
ŚdhSaṃh, 2, 12, 148.1
  sitācandanasaṃyuktaś cāmlapittādirogajit /Kontext
ŚdhSaṃh, 2, 12, 159.1
  anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ /Kontext
ŚdhSaṃh, 2, 12, 160.1
  triphalāmadhusaṃyuktaḥ sarvarogeṣu yojayet /Kontext
ŚdhSaṃh, 2, 12, 168.2
  bhakṣayedvātarogārto nāmnā svacchandabhairavaḥ //Kontext
ŚdhSaṃh, 2, 12, 171.2
  nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //Kontext
ŚdhSaṃh, 2, 12, 229.2
  kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //Kontext
ŚdhSaṃh, 2, 12, 238.2
  jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ //Kontext
ŚdhSaṃh, 2, 12, 252.2
  kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ //Kontext