Fundstellen

RArṇ, 1, 40.2
  tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān //Kontext
RArṇ, 10, 5.2
  nāśayet sakalān rogān valīpalitameva saḥ //Kontext
RArṇ, 11, 144.1
  sarvarogavinirmukto jīvedācandratārakam /Kontext
RArṇ, 11, 218.1
  yasya rogasya yo yogastenaiva saha yojayet /Kontext
RArṇ, 12, 12.3
  arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet //Kontext
RArṇ, 12, 351.3
  rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ //Kontext
RArṇ, 12, 353.3
  sarvarogavinirmukto jīvedvaktre vidhāraṇāt //Kontext
RArṇ, 14, 46.2
  tadbhasmasūtakaṃ devi sarvaroganibarhaṇam //Kontext
RArṇ, 15, 106.1
  udvartanaṃ tu tenaiva kuṣṭharogasya nāśanam /Kontext
RArṇ, 15, 106.2
  ghṛtena saha saṃyuktaṃ vraṇarogavināśanam /Kontext
RArṇ, 16, 83.1
  nāśayet sakalān rogān palaikena na saṃśayaḥ /Kontext
RArṇ, 6, 75.2
  kṣatriyo mṛtyunāśārtho valīpalitarogahā //Kontext
RArṇ, 7, 151.2
  haranti rogān sakalān rasayuktāni kiṃ punaḥ /Kontext