References

RRS, 11, 72.2
  sa poṭaḥ parpaṭī saiva bālādyakhilaroganut //Context
RRS, 11, 75.2
  saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca //Context
RRS, 11, 76.2
  nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ //Context
RRS, 11, 80.2
  sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā //Context
RRS, 11, 82.2
  triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca //Context
RRS, 11, 87.2
  sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ //Context
RRS, 2, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā //Context
RRS, 2, 8.2
  dehalohakaraṃ tacca sarvarogaharaṃ param //Context
RRS, 2, 23.3
  kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ //Context
RRS, 2, 23.3
  kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ //Context
RRS, 2, 41.1
  bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā /Context
RRS, 2, 44.2
  tattadrogaharairyogaiḥ sarvarogaharaṃ param //Context
RRS, 2, 44.2
  tattadrogaharairyogaiḥ sarvarogaharaṃ param //Context
RRS, 2, 70.2
  yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //Context
RRS, 2, 72.2
  nihanti sakalānrogāndurjayānanyabheṣajaiḥ /Context
RRS, 2, 87.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /Context
RRS, 2, 87.2
  duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //Context
RRS, 2, 105.2
  śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt //Context
RRS, 2, 105.2
  śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt //Context
RRS, 2, 106.2
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt //Context
RRS, 2, 143.3
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Context
RRS, 2, 163.1
  yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /Context
RRS, 3, 28.2
  gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Context
RRS, 3, 34.3
  hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ //Context
RRS, 3, 34.3
  hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ //Context
RRS, 3, 45.1
  śuddhagandho haredrogānkuṣṭhamṛtyujarādikān /Context
RRS, 3, 60.1
  gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ /Context
RRS, 3, 97.3
  kṣālayedāranālena sarvarogeṣu yojayet //Context
RRS, 3, 102.2
  viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //Context
RRS, 3, 104.2
  netryaṃ hidhmāviṣachardikaphapittāsraroganut //Context
RRS, 3, 105.1
  puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /Context
RRS, 3, 150.2
  sarvarogaharo vṛṣyo jāraṇāyātiśasyate //Context
RRS, 4, 20.2
  viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //Context
RRS, 4, 59.2
  pittapradhānarogaghnaṃ dīpanaṃ malamocanam //Context
RRS, 5, 8.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Context
RRS, 5, 10.1
  snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Context
RRS, 5, 11.1
  saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /Context
RRS, 5, 20.1
  balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye /Context
RRS, 5, 24.2
  tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //Context
RRS, 5, 28.2
  rasāyanavidhānena sarvarogāpahārakam //Context
RRS, 5, 30.1
  āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt /Context
RRS, 5, 41.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //Context
RRS, 5, 46.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Context
RRS, 5, 60.2
  pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet //Context
RRS, 5, 62.2
  rogānupānasahitaṃ jayeddhātugataṃ jvaram /Context
RRS, 5, 66.1
  tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /Context
RRS, 5, 113.2
  puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet //Context
RRS, 5, 137.1
  anubhūtaṃ mayā satyaṃ sarvarogajarāpaham /Context
RRS, 5, 137.2
  triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet //Context
RRS, 5, 149.1
  āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā /Context
RRS, 5, 152.2
  tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet //Context
RRS, 5, 187.2
  aśītivātajānrogāndhanurvātaṃ viśeṣataḥ //Context
RRS, 5, 188.1
  kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /Context
RRS, 5, 188.1
  kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /Context
RRS, 5, 189.2
  sarvānudakadoṣāṃśca tattadrogānupānataḥ //Context