References

RCūM, 10, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā //Context
RCūM, 10, 8.2
  dehalohakaraṃ tattu sarvarogaharaṃ param //Context
RCūM, 10, 26.2
  bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā //Context
RCūM, 10, 28.3
  tattadrogaharair yogaiḥ sarvaroganikṛntanam //Context
RCūM, 10, 28.3
  tattadrogaharair yogaiḥ sarvaroganikṛntanam //Context
RCūM, 10, 31.2
  kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ //Context
RCūM, 10, 64.2
  vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā //Context
RCūM, 10, 67.2
  yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //Context
RCūM, 10, 70.1
  tattadrogānupānena yavamātraṃ niṣevitam /Context
RCūM, 10, 70.2
  nihanti sakalānrogāndustarānanyabheṣajaiḥ //Context
RCūM, 10, 99.1
  śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt /Context
RCūM, 10, 99.1
  śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt /Context
RCūM, 10, 100.1
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut /Context
RCūM, 10, 112.2
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Context
RCūM, 10, 128.2
  yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /Context
RCūM, 10, 141.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva /Context
RCūM, 10, 141.2
  duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //Context
RCūM, 10, 147.1
  vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ /Context
RCūM, 11, 15.2
  gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Context
RCūM, 11, 22.2
  hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ //Context
RCūM, 11, 22.2
  hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ //Context
RCūM, 11, 23.2
  śuddhagandhakasevāyāṃ tyajedrogahitena hi //Context
RCūM, 11, 63.2
  vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //Context
RCūM, 11, 66.1
  puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /Context
RCūM, 11, 83.1
  gulmaplīhagadaṃ śūlaṃ mūtrarogamaśeṣataḥ /Context
RCūM, 11, 109.1
  sarvarogaharo vṛṣyo jāraṇāyātiśasyate /Context
RCūM, 12, 13.2
  viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //Context
RCūM, 12, 53.2
  pittapradhānarogaghnaṃ dīpanaṃ malamocanam //Context
RCūM, 13, 7.2
  nihanti sakalān rogān jarāpalitasaṃyutān //Context
RCūM, 13, 8.2
  kṣayādijān gadān sarvāṃstattadrogānupānataḥ //Context
RCūM, 13, 16.2
  kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam //Context
RCūM, 13, 17.1
  tattadrogānupānaiśca nihanti sakalāmayān /Context
RCūM, 13, 19.2
  garbhiṇīsarvarogeṣu praśastaṃ parikīrtitam //Context
RCūM, 13, 25.2
  vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ //Context
RCūM, 13, 26.2
  kumbhakāmalikārogam udāvartaṃ mahodaram //Context
RCūM, 13, 27.2
  gudarogaṃ ca mandāgniṃ mūtravātamaśeṣataḥ //Context
RCūM, 13, 28.1
  smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān /Context
RCūM, 13, 29.3
  āmaroge ca dātavyo bhiṣagbhirvatsarāvadhi //Context
RCūM, 13, 39.1
  kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param /Context
RCūM, 13, 40.3
  bahunātra kimuktena sarvarogavināśanam //Context
RCūM, 13, 50.1
  tattadrogānupānena dātavyaṃ bhiṣajā khalu /Context
RCūM, 13, 50.2
  na so'sti rogo loke'sminyo hyanena na śāmyati //Context
RCūM, 13, 56.1
  nihanti sakalānrogānguñjāmātraṃ niṣevitam /Context
RCūM, 13, 57.1
  udaraṃ kuṣṭharogaṃ ca śvāsaṃ pañcavidhaṃ tathā /Context
RCūM, 13, 57.2
  tattadbhaiṣajyayogena tattadroganibarhaṇam //Context
RCūM, 13, 63.2
  yojyaṃ sarveṣu rogeṣu tattadrogānupānataḥ //Context
RCūM, 13, 63.2
  yojyaṃ sarveṣu rogeṣu tattadrogānupānataḥ //Context
RCūM, 13, 75.1
  tridoṣajātarogeṣu dātavyaṃ taṇḍulonmitam /Context
RCūM, 13, 76.1
  ekadoṣodbhave roge saṃsargajanite tathā /Context
RCūM, 13, 78.1
  harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān /Context
RCūM, 14, 7.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Context
RCūM, 14, 22.1
  snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Context
RCūM, 14, 24.1
  niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham /Context
RCūM, 14, 24.2
  bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham //Context
RCūM, 14, 29.2
  tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //Context
RCūM, 14, 39.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //Context
RCūM, 14, 69.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Context
RCūM, 14, 70.1
  tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /Context
RCūM, 14, 76.1
  pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /Context
RCūM, 14, 105.1
  evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet /Context
RCūM, 14, 119.2
  nihanti sakalānrogāṃstattaddoṣasamudbhavān //Context
RCūM, 14, 122.2
  līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //Context
RCūM, 14, 123.1
  tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /Context
RCūM, 14, 158.2
  aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ //Context
RCūM, 14, 159.1
  kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /Context
RCūM, 14, 159.1
  kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /Context
RCūM, 14, 160.2
  sarvān gudajadoṣāṃśca tattadrogānupānataḥ //Context
RCūM, 15, 16.2
  itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //Context
RCūM, 15, 19.2
  rogābdhiṃ pārayedyasmāttasmāt pārada ucyate //Context
RCūM, 15, 56.1
  sarvarogān haredeva śaktiyukto guṇādhikaḥ /Context
RCūM, 15, 66.1
  sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /Context
RCūM, 15, 72.1
  mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /Context
RCūM, 16, 6.2
  tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //Context
RCūM, 16, 17.2
  rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu //Context
RCūM, 16, 29.2
  saṃmardito bhavedvāpi roganāśanaśaktimān //Context
RCūM, 16, 36.0
  valipalitavihīnaḥ so'pi rogādvihīnaḥ //Context
RCūM, 16, 37.2
  khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret //Context
RCūM, 16, 42.2
  kṣayādyān akhilān rogān duḥsādhyānapi sādhayet //Context
RCūM, 16, 46.2
  hinasti sakalān rogān saptavāreṇa rogiṇam //Context
RCūM, 16, 51.2
  nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ //Context
RCūM, 16, 54.2
  ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ //Context
RCūM, 16, 80.2
  taruṇo roganāśārthaṃ deharakṣākarastathā //Context
RCūM, 16, 98.1
  vandhyarogam asādhyatvaṃ puruṣasya samantataḥ /Context
RCūM, 4, 21.3
  tathānyān netrajān rogān rogān jatrūrdhvasambhavān //Context
RCūM, 4, 21.3
  tathānyān netrajān rogān rogān jatrūrdhvasambhavān //Context