Fundstellen

BhPr, 1, 8, 12.1
  balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /Kontext
BhPr, 1, 8, 13.2
  karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ //Kontext
BhPr, 1, 8, 20.3
  pramehādikarogāṃśca nāśayatyacirāddhruvam //Kontext
BhPr, 1, 8, 35.0
  vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām //Kontext
BhPr, 1, 8, 43.1
  ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /Kontext
BhPr, 1, 8, 51.1
  sarvān rogān vijayate kāntalohaṃ na saṃśayaḥ /Kontext
BhPr, 1, 8, 75.2
  śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam //Kontext
BhPr, 1, 8, 95.1
  asādhyo yo bhavedrogo yasya nāsti cikitsitam /Kontext
BhPr, 1, 8, 95.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Kontext
BhPr, 1, 8, 100.2
  dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām //Kontext
BhPr, 1, 8, 125.1
  rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Kontext
BhPr, 1, 8, 130.3
  kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //Kontext
BhPr, 1, 8, 131.2
  vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak //Kontext
BhPr, 1, 8, 178.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Kontext
BhPr, 2, 3, 5.1
  balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye /Kontext
BhPr, 2, 3, 20.2
  karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ //Kontext
BhPr, 2, 3, 47.2
  dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //Kontext
BhPr, 2, 3, 52.3
  pramehādikarogāṃśca nāśayatyacirād dhruvam //Kontext
BhPr, 2, 3, 73.2
  mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān //Kontext
BhPr, 2, 3, 89.1
  khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca /Kontext
BhPr, 2, 3, 125.2
  śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī //Kontext
BhPr, 2, 3, 198.1
  pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ /Kontext
BhPr, 2, 3, 199.1
  yasya rogasya yo yogastenaiva saha yojitaḥ /Kontext
BhPr, 2, 3, 199.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Kontext
BhPr, 2, 3, 218.1
  rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Kontext
BhPr, 2, 3, 227.2
  kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //Kontext
BhPr, 2, 3, 228.1
  tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham /Kontext
BhPr, 2, 3, 247.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Kontext