References

RājNigh, 13, 85.2
  dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam //Context
RājNigh, 13, 109.1
  pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ /Context
RājNigh, 13, 127.1
  muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī /Context
RājNigh, 13, 131.2
  vraṇadoṣakaphāsraghnī netraroganikṛntanī //Context
RājNigh, 13, 133.2
  pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ //Context
RājNigh, 13, 153.1
  mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /Context
RājNigh, 13, 153.2
  rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam //Context
RājNigh, 13, 174.1
  vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam /Context
RājNigh, 13, 208.1
  vajrākāratayaiva prasahya haraṇāya sarvarogāṇām /Context