Fundstellen

RRS, 10, 25.2
  sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Kontext
RRS, 10, 29.3
  sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //Kontext
RRS, 10, 79.3
  rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam //Kontext
RRS, 10, 96.2
  durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ //Kontext
RRS, 11, 97.1
  dvitīyātra mayā proktā jalaukā drāvaṇe hitā /Kontext
RRS, 11, 112.2
  smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute //Kontext
RRS, 3, 87.1
  yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet /Kontext
RRS, 4, 74.0
  kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //Kontext
RRS, 5, 219.1
  vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /Kontext
RRS, 5, 221.1
  taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /Kontext
RRS, 5, 224.1
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam /Kontext
RRS, 8, 38.1
  drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /Kontext
RRS, 8, 72.1
  grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /Kontext
RRS, 8, 81.0
  grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā //Kontext