References

ÅK, 1, 25, 39.1
  drāvaṇe sattvapāte ca mādhūkāḥ khādirāḥ śubhāḥ /Context
ÅK, 1, 25, 98.1
  grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā /Context
ÅK, 1, 26, 171.2
  sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Context
ÅK, 1, 26, 176.1
  sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca /Context
RArṇ, 10, 10.2
  drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt /Context
RArṇ, 10, 12.1
  ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt /Context
RArṇ, 16, 1.3
  baddhasya rasarājasya kathaṃ drāvaṇamīśvara /Context
RArṇ, 17, 1.2
  drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā /Context
RArṇ, 7, 137.0
  ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //Context
RCint, 4, 42.2
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye //Context
RCūM, 14, 185.1
  vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /Context
RCūM, 14, 189.2
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam //Context
RCūM, 16, 38.2
  cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate //Context
RCūM, 16, 61.2
  drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet //Context
RCūM, 16, 86.1
  abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā /Context
RCūM, 4, 41.1
  drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /Context
RCūM, 4, 92.1
  grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /Context
RCūM, 4, 98.2
  grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā //Context
RCūM, 5, 116.2
  sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī //Context
RCūM, 5, 120.2
  sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet //Context
RCūM, 5, 124.3
  sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //Context
RCūM, 9, 8.2
  rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ //Context
RCūM, 9, 30.2
  durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ //Context
RPSudh, 10, 20.2
  vajramūṣeti kathitā vajradrāvaṇahetave //Context
RPSudh, 10, 23.2
  satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Context
RPSudh, 6, 79.1
  sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate /Context
RRÅ, V.kh., 15, 120.2
  evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam //Context
RRÅ, V.kh., 15, 128.1
  evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /Context
RRÅ, V.kh., 17, 57.2
  drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param //Context
RRÅ, V.kh., 17, 71.0
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param //Context
RRÅ, V.kh., 4, 96.1
  ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt /Context
RRÅ, V.kh., 6, 16.1
  secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet /Context
RRÅ, V.kh., 6, 16.2
  ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam //Context
RRS, 10, 25.2
  sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Context
RRS, 10, 29.3
  sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //Context
RRS, 10, 79.3
  rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam //Context
RRS, 10, 96.2
  durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ //Context
RRS, 11, 97.1
  dvitīyātra mayā proktā jalaukā drāvaṇe hitā /Context
RRS, 11, 112.2
  smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute //Context
RRS, 3, 87.1
  yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet /Context
RRS, 4, 74.0
  kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //Context
RRS, 5, 219.1
  vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /Context
RRS, 5, 221.1
  taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /Context
RRS, 5, 224.1
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam /Context
RRS, 8, 38.1
  drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /Context
RRS, 8, 72.1
  grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /Context
RRS, 8, 81.0
  grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā //Context