References

ÅK, 1, 26, 173.2
  pakvamūṣeti sā proktā poṭṭalyādivipācane //Context
ÅK, 2, 1, 57.1
  tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet /Context
ÅK, 2, 1, 110.1
  saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam /Context
RAdhy, 1, 78.1
  kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ /Context
RArṇ, 14, 50.2
  bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm /Context
RCint, 7, 75.1
  tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet /Context
RCūM, 11, 47.2
  drāvite tripale tāmre kṣipettālakapoṭṭalīm //Context
RCūM, 5, 122.2
  pakvamūṣeti sā proktā poṭalyādivipācane //Context
RKDh, 1, 1, 24.1
  tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /Context
RKDh, 1, 1, 26.1
  tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /Context
RKDh, 1, 1, 29.3
  sphītakena nirudhyātha poṭalīṃ kārayed bhṛśam //Context
RKDh, 1, 1, 31.1
  daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm /Context
RMañj, 6, 35.2
  ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //Context
RPSudh, 1, 34.1
  guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm /Context
RPSudh, 2, 78.1
  vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ /Context
RPSudh, 3, 27.2
  dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm //Context
RPSudh, 3, 29.2
  sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm //Context
RPSudh, 3, 30.2
  dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /Context
RPSudh, 3, 30.3
  iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //Context
RPSudh, 7, 37.2
  vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //Context
RRÅ, R.kh., 7, 6.1
  tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet /Context
RRÅ, V.kh., 3, 84.2
  tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet //Context
RRÅ, V.kh., 3, 87.1
  saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam /Context
RRÅ, V.kh., 4, 5.2
  nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam //Context
RRS, 10, 27.2
  pakvamūṣeti sā proktā poṭṭalyādivipācane //Context
RRS, 3, 90.1
  drāvite triphale tāmre kṣipettālakapoṭalīm /Context
RRS, 9, 4.1
  tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /Context
ŚdhSaṃh, 2, 12, 82.2
  vidhireṣa prayojyastu sarvasmin poṭṭalīrase //Context
ŚdhSaṃh, 2, 12, 113.2
  atīsāre prayoktavyā poṭṭalī hemagarbhikā //Context