Fundstellen

ÅK, 2, 1, 270.1
  khagastu phaṭakī dugdhapāṣāṇo netrarogahā /Kontext
ÅK, 2, 1, 299.2
  gulmaśūlakaphaśvāsanāśano viṣadoṣahā //Kontext
BhPr, 2, 3, 198.1
  pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ /Kontext
KaiNigh, 2, 45.2
  varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā //Kontext
KaiNigh, 2, 137.1
  śambūkaḥ sṛṣṭaviṇmūtro madhuraḥ pittarogahā /Kontext
RAdhy, 1, 176.3
  ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari //Kontext
RArṇ, 6, 75.2
  kṣatriyo mṛtyunāśārtho valīpalitarogahā //Kontext
RCūM, 10, 64.2
  vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā //Kontext
RCūM, 11, 24.2
  ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā //Kontext
RCūM, 15, 26.2
  anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //Kontext
RMañj, 2, 2.1
  brahmahā sa durācārī mama drohī maheśvari /Kontext
RMañj, 2, 47.1
  ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet /Kontext
RMañj, 6, 222.1
  dinānte vaṭikā kāryā māṣamātrā pramehahā /Kontext
RPSudh, 1, 17.1
  tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā /Kontext
RPSudh, 1, 162.2
  tāvanmānena dehasya bhakṣito rogahā bhavet //Kontext
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Kontext
RPSudh, 3, 22.2
  sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //Kontext
RPSudh, 5, 64.1
  rasāyaneṣu sarveṣu pūrvagaṇyastu rogahā /Kontext
RPSudh, 6, 14.1
  vraṇaghnī kaphahā caiva netravyādhitridoṣahā /Kontext
RPSudh, 6, 14.1
  vraṇaghnī kaphahā caiva netravyādhitridoṣahā /Kontext
RPSudh, 6, 28.1
  rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā /Kontext
RPSudh, 6, 39.1
  āmājīrṇapraśamano viṣahā rasaśoṣaṇaḥ /Kontext
RPSudh, 6, 65.1
  puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā /Kontext
RPSudh, 6, 76.1
  sthūlā varāṭikā proktā guruśca śleṣmapittahā /Kontext
RRÅ, R.kh., 3, 2.1
  brahmahā sa durācāro mama drohī maheśvari /Kontext
RRÅ, R.kh., 4, 4.2
  ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //Kontext
RRÅ, R.kh., 5, 17.1
  kṣatriyo mṛtyujid rakto valīpalitarogahā /Kontext
RRÅ, R.kh., 8, 46.1
  apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā /Kontext
RRS, 2, 55.2
  vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā //Kontext
RRS, 3, 36.2
  ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā //Kontext
RSK, 1, 16.2
  ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā //Kontext
RSK, 1, 43.1
  atejā aguruḥ śubhro lohahā cācalo rasaḥ /Kontext