Fundstellen

ÅK, 2, 1, 73.2
  manaḥśilā syātkunaṭī nāgāsyā raktagandhakaḥ //Kontext
ÅK, 2, 1, 74.2
  manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā //Kontext
ÅK, 2, 1, 78.1
  karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā /Kontext
ÅK, 2, 1, 78.2
  ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām //Kontext
ÅK, 2, 1, 79.2
  jīvantībhṛṅgarāḍraktāgastyadrāvairmanaḥśilām //Kontext
ÅK, 2, 1, 82.1
  gomāṃsair mātuluṅgāmlair dinaṃ bhāvyā manaḥśilā /Kontext
ÅK, 2, 1, 87.1
  agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /Kontext
ÅK, 2, 1, 88.1
  manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit /Kontext
BhPr, 1, 8, 132.1
  manaḥśilā manoguptā manohvā nāgajihvikā /Kontext
BhPr, 1, 8, 133.1
  manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ /Kontext
BhPr, 1, 8, 134.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
BhPr, 2, 3, 15.0
  jvālāmukhī tathā hanyād yathā hanti manaḥśilā //Kontext
BhPr, 2, 3, 85.1
  yāmaikena bhavedbhasma tattulyā syānmanaḥśilā /Kontext
BhPr, 2, 3, 229.2
  tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā //Kontext
BhPr, 2, 3, 230.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
BhPr, 2, 3, 231.1
  pacet tryaham ajāmūtre dolāyantre manaḥśilām /Kontext
BhPr, 2, 3, 232.1
  gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ /Kontext
KaiNigh, 2, 43.2
  manaḥśilā manoguptā manohvā nāgajihvikā //Kontext
KaiNigh, 2, 45.1
  manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā /Kontext
MPālNigh, 4, 25.1
  manaḥśilā śilā golā naipālī kunaṭī kulā /Kontext
MPālNigh, 4, 26.1
  manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ /Kontext
RAdhy, 1, 116.1
  bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam /Kontext
RAdhy, 1, 163.2
  kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam //Kontext
RAdhy, 1, 166.1
  jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ /Kontext
RAdhy, 1, 250.1
  atha manaḥśilāsattvapātanavidhiḥ /Kontext
RAdhy, 1, 250.2
  śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ /Kontext
RAdhy, 1, 270.1
  nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam /Kontext
RAdhy, 1, 304.1
  gandhakāmalasārākhyo haritālo manaḥśilā /Kontext
RAdhy, 1, 310.1
  rasenānena sūkṣmā ca vartanīyā manaḥśilā /Kontext
RArṇ, 11, 181.2
  karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām //Kontext
RArṇ, 12, 38.2
  tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //Kontext
RArṇ, 12, 125.2
  manaḥśilātālayuktaṃ mākṣikeṇa samanvitam //Kontext
RArṇ, 12, 130.1
  tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /Kontext
RArṇ, 12, 255.1
  athavodakamādāya pāradaṃ ca manaḥśilām /Kontext
RArṇ, 12, 280.1
  hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā /Kontext
RArṇ, 12, 359.1
  āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām /Kontext
RArṇ, 15, 202.1
  mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā /Kontext
RArṇ, 16, 65.1
  ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā /Kontext
RArṇ, 17, 72.1
  bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /Kontext
RArṇ, 8, 30.2
  vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ //Kontext
RArṇ, 8, 58.1
  mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /Kontext
RājNigh, 13, 48.1
  manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā /Kontext
RājNigh, 13, 49.1
  manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī /Kontext
RCint, 3, 168.1
  rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ /Kontext
RCint, 6, 56.2
  prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt //Kontext
RCint, 7, 95.1
  jayantikādrave dolāyantre śudhyenmanaḥśilā /Kontext
RCūM, 11, 54.1
  manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrikā /Kontext
RCūM, 11, 57.1
  manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /Kontext
RCūM, 11, 58.2
  śṛṅgaverarasairvāpi viśudhyati manaḥśilā //Kontext
RCūM, 11, 59.2
  koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //Kontext
RHT, 18, 2.1
  rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam /Kontext
RHT, 8, 14.1
  bāhyo gandhakarāgo vilulitarāge manaḥśilātāle /Kontext
RMañj, 3, 74.2
  śṛṅgaverarasair vāpi viśudhyati manaḥśilā //Kontext
RMañj, 6, 223.2
  hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //Kontext
RMañj, 6, 330.1
  gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā /Kontext
RPSudh, 5, 97.1
  manaḥśilā pañcaguṇā vālukāyantrake khalu /Kontext
RPSudh, 5, 111.1
  manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā /Kontext
RPSudh, 6, 16.1
  manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā /Kontext
RPSudh, 7, 29.2
  saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm //Kontext
RRÅ, R.kh., 5, 35.1
  sūraṇaṃ lasunaṃ śaṅkhaṃ samaṃ peṣyaṃ manaḥśilām /Kontext
RRÅ, R.kh., 5, 41.2
  kuliśaṃ bhāvitaṃ manaḥśilā //Kontext
RRÅ, R.kh., 7, 10.1
  ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā /Kontext
RRÅ, R.kh., 8, 79.1
  yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām /Kontext
RRÅ, V.kh., 10, 47.1
  manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam /Kontext
RRÅ, V.kh., 10, 82.1
  trikṣāraṃ paṃcalavaṇaṃ śaṅkhaṃ tālaṃ manaḥśilā /Kontext
RRÅ, V.kh., 13, 37.1
  agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /Kontext
RRÅ, V.kh., 13, 37.3
  gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā /Kontext
RRÅ, V.kh., 15, 26.1
  yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /Kontext
RRÅ, V.kh., 15, 45.2
  amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet //Kontext
RRÅ, V.kh., 19, 42.1
  tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ /Kontext
RRÅ, V.kh., 20, 30.1
  palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā /Kontext
RRÅ, V.kh., 20, 31.2
  śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā /Kontext
RRÅ, V.kh., 6, 52.2
  kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā //Kontext
RRÅ, V.kh., 6, 80.2
  munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā //Kontext
RRÅ, V.kh., 7, 14.1
  kākaviṭkadalīkandatālagandhamanaḥśilā /Kontext
RRS, 3, 91.1
  manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā /Kontext
RRS, 3, 94.1
  manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /Kontext
RRS, 3, 96.2
  śṛṅgaverarasair vāpi viśudhyati manaḥśilā //Kontext
RRS, 3, 98.2
  koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //Kontext
RRS, 5, 181.1
  yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā /Kontext
ŚdhSaṃh, 2, 11, 14.1
  jvālāmukhī yathā hanyāttathā hanti manaḥśilā /Kontext
ŚdhSaṃh, 2, 11, 38.2
  yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām //Kontext
ŚdhSaṃh, 2, 11, 72.2
  pacet tryaham ajāmūtrair dolāyantre manaḥśilām //Kontext
ŚdhSaṃh, 2, 12, 50.2
  tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām //Kontext
ŚdhSaṃh, 2, 12, 127.2
  sūtabhasmasamaṃ gandhaṃ dhātryā dadyānmanaḥśilā //Kontext
ŚdhSaṃh, 2, 12, 213.1
  gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām /Kontext