References

ÅK, 1, 26, 214.1
  bhūricchidravatīṃ cakrīṃ valayopari nikṣipet /Context
ÅK, 2, 1, 77.1
  uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā /Context
RCint, 2, 19.1
  anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /Context
RCint, 3, 156.1
  daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā /Context
RCūM, 11, 56.2
  uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā //Context
RCūM, 14, 10.1
  ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /Context
RCūM, 5, 139.2
  bhūrichidravatīṃ cakrīṃ valayopari nikṣipet //Context
RMañj, 1, 36.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Context
RPSudh, 10, 38.2
  upariṣṭāt pidhānaṃ tu bhūricchidrasamanvitam //Context
RPSudh, 7, 65.3
  tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //Context
RRÅ, V.kh., 2, 54.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Context
RRÅ, V.kh., 7, 127.2
  vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //Context
RRS, 10, 44.1
  bhūricchidravatīṃ cakrīṃ valayopari nikṣipet /Context
RRS, 3, 93.2
  uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā //Context