Fundstellen

RAdhy, 1, 407.2
  jale dhānyābhrakaṃ tasminnekaviṃśativārakān //Kontext
RCint, 3, 137.2
  drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam //Kontext
RCūM, 10, 143.2
  nimbudraveṇa saṃmardya prapuṭeddaśavārakam //Kontext
RCūM, 11, 58.1
  agastyapatratoyena bhāvitā saptavārakam /Kontext
RCūM, 12, 39.2
  kṛtakalkena saṃlipya puṭed viṃśativārakam //Kontext
RCūM, 13, 55.1
  śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam /Kontext
RCūM, 13, 60.1
  tāpyaṃ gandharvatailena puṭitaṃ daśavārakam /Kontext
RCūM, 13, 62.1
  vicūrṇya muṇḍikādrāvairbhāvayet saptavārakam /Kontext
RCūM, 14, 45.2
  nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam //Kontext
RCūM, 14, 47.2
  nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam //Kontext
RCūM, 14, 55.1
  vilipya sāraghopetasitayā ca trivārakam /Kontext
RCūM, 14, 104.1
  taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /Kontext
RMañj, 3, 74.1
  agastipatratoyena bhāvitā saptavārakam /Kontext
RMañj, 6, 316.1
  mardayedbhāvayetsarvānekaviṃśativārakān /Kontext
RPSudh, 4, 72.1
  khalve vimardya nitarāṃ puṭedviṃśativārakam /Kontext
RPSudh, 5, 14.2
  tathāgnau paritaptaṃ tu niṣiñcet saptavārakam //Kontext
RRÅ, V.kh., 10, 37.1
  drāvitaṃ tārabījaṃ tu ekaviṃśativārakam /Kontext
RRÅ, V.kh., 14, 35.1
  bhāvayedabhiṣekeṇa pūrvavatśatavārakam /Kontext
RRÅ, V.kh., 15, 8.2
  punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam //Kontext
RRÅ, V.kh., 16, 115.1
  evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /Kontext
RRÅ, V.kh., 2, 36.1
  evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /Kontext
RRÅ, V.kh., 20, 76.2
  tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam //Kontext
RRÅ, V.kh., 3, 31.1
  secanāntaṃ punaḥ kuryādekaviṃśativārakam /Kontext
RRÅ, V.kh., 4, 100.1
  evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /Kontext
RRÅ, V.kh., 6, 24.2
  drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam //Kontext
RRÅ, V.kh., 8, 37.1
  evaṃ punaḥ punas tāpyam ekaviṃśativārakam /Kontext
RRÅ, V.kh., 8, 61.2
  anena pūrvakhoṭaṃ tu rañjayetsaptavārakam //Kontext
RRÅ, V.kh., 9, 67.1
  dattvā viḍavaṭīṃ caiva ekaviṃśativārakam /Kontext
RRÅ, V.kh., 9, 96.1
  punarmardyaṃ punaḥ pācyam ekaviṃśativārakam /Kontext
RRS, 3, 96.1
  agastyapattratoyena bhāvitā saptavārakam /Kontext
RRS, 4, 44.2
  kṛtakalkena saṃlipya puṭedviṃśativārakam /Kontext
RRS, 5, 49.2
  nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam /Kontext
RRS, 5, 51.1
  nimbvambupaṭuliptāni tāpitānyaṣṭavārakam /Kontext
RRS, 5, 112.2
  taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam //Kontext
ŚdhSaṃh, 2, 12, 225.2
  mardayedbhāvayetsarvamekaviṃśativārakam //Kontext