References

ÅK, 2, 1, 6.1
  poddāraśṛṅgī sindūrastuvariśca rasāñjanam /Context
ÅK, 2, 1, 276.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Context
ÅK, 2, 1, 276.2
  rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam //Context
ÅK, 2, 1, 278.2
  tad rasāñjanamuddiṣṭaṃ kaṣāyaṃ kaṭu tiktakam //Context
ÅK, 2, 1, 280.1
  rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā /Context
KaiNigh, 2, 74.1
  rasāñjanaṃ tārkṣyaśailaṃ rasagarbhaṃ rasottamam /Context
MPālNigh, 4, 39.1
  rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam /Context
MPālNigh, 4, 40.1
  rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit /Context
RājNigh, 13, 93.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Context
RājNigh, 13, 95.1
  rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam /Context
RājNigh, 13, 97.2
  rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param //Context
RCūM, 11, 62.1
  sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param /Context
RCūM, 11, 64.1
  rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham /Context
RPSudh, 6, 22.1
  sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi /Context
RRS, 3, 101.1
  sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /Context
RRS, 3, 103.1
  rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham /Context
RRS, 3, 111.0
  sūryāvartādiyogena śuddhimeti rasāñjanam //Context